SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ F %**%*%SXRLORACAK * दलिकमुत्किरति । दितीये समयेऽसंख्येयगुणं । ततोऽपि तृतीयसमयेऽसंख्येयगुणं । एवं तावघाच्यं यावदन्तर्मुहूर्तस्य चरमसमयः । गुणकारश्चात्र पढ्योपमासंख्येयन्नागलक्षणो वेदितव्यः । एवं सर्वेष्वपि स्थितिखेमेषु अष्टव्यं । दलिक चोत्कीर्य व प्रक्षिप्यत इति चेकुच्यते-किंचित्स्वस्थाने किंचित्परस्थाने । तत्र कियत्प्रक्षिप्यत इति विशेषतो निरूप्यते-प्रथमे स्थितिखमे प्रथमसमये यत्कर्मदलिकमन्यप्रकृतिषु प्रक्षिपति तत् स्तोकं । यत् स्वस्थान एवाधस्तात्यक्षिप्यते तत्ततोऽसंख्येयगुणं । ततोऽपि वितीयसमये यत्स्वस्थाने प्रक्षिप्यते तदसंख्येयगुणं । परप्रकृतिषु पुनर्यत् प्रक्षिप्यते तत्प्रथमसमयपरस्थानप्रदिप्ताहिशेषहीनं। तृतीयसमये यत्स्वस्थाने प्रक्षिप्यते तत् द्वितीयसमयस्वस्थानप्रदिप्तादसंख्येयगुणं । यत्पुनः। परप्रकृतिषु प्रक्षिप्यते, तत् वितीयसमयपरस्थानप्रक्षिप्ताधिशेषहीनं । एवं तावघाच्यं यावदन्तर्मुहूर्तचरमसमयः । एवं सर्वेष्वपि स्थितिखंमेषु विचरमस्थितिखेरपर्यवसानेषु वाच्यं । संप्रति चरमखंडस्य विधिरुच्यते-चरमस्थितिखं विचरम-12 स्थितिखमापेक्ष्याऽसंख्येयगुणं तदपि चरमस्थितिखंडमन्तर्मुहर्तेन कालेनोत्कीर्यते । तस्य च यत्प्रदेशाग्रं तदयावलिकागतं मुक्त्वा शेष सर्व परस्थाने प्रक्षिपति । तच्चैवं-प्रथमसमये स्तोक, हितीये समयेऽसंख्येयगुणं, ततोऽपि तृतीयसमयेऽसंख्येयगुणं, एवं यावच्चरमसमयः। चरमसमये तु यत्परप्रकृतिषु प्रक्षिप्यते दखिक स सर्वसंक्रम उच्यते । तत्र यावत्प्रमाणं विचरमस्थितिखंडसत्क, कर्मदलिक चरमसमये परप्रकृतिषु संक्रमयति, तावत्प्रमाणं चेच्चरमस्थितिखंडस्य कर्मदलिकं प्रतिसमयमपहियते तर्हि तच्चरमं स्थितिखममसंख्येयानिरुत्सर्पिण्यवसर्पिणीनिनिर्लेपीजवति । एषा कालतो मार्गणा।। क्षेत्रतः पुनरियं-यावत्प्रमाणं विचरमस्थितिखंगसत्कं कर्मदलिकं परप्रकृतिषु संक्रमयति, तावत्प्रमाणं कर्मदलिकं चरम ACCAAAA%%AR Jain Educatio n al For Privale & Personal use only Janelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy