________________
यति । कः संक्रमयतीति चेषुच्यते-वैक्रियसप्तकदेवधिकनरकठिकानामसंक्षिपञ्चेन्धियो, मनुष्यधिकोच्चैर्गोत्रयोः सूक्ष्मनिः गोदः, श्राहारकसप्तकस्याप्रमत्तः, तीर्थकरस्याविरतसम्यग्दृष्टिः, अनन्तानुबन्धिनां पश्चात्कृतसम्यक्त्वो मिथ्यादृष्टिसंक्रमयतीति ॥ ५॥ || सेसाण सुहुम इयसंतकम्मिगो तस्स देउ जाव । बंध तावं एगिदिउँ व णेगिंदिउँ वावि ॥ ५॥ __सेसाण त्ति-उक्तशेषाणां शुलानामशुजानां वा प्रकृतीनां सप्तनवतिसंख्यानां यः सूदौकेन्द्रियो वायुकायिकोऽग्निकायिको वा हतसत्कर्मा, हतं विनाशितं प्रनूतमनुनागसत्कर्म येन स हतसत्कर्मा, स तस्यात्मसत्कस्यानुनागसत्कर्मणोऽधस्तात् ततः स्तोकतरमित्यर्थः । अनुजागं तावद्वध्नाति यावदेकेन्जियस्तस्मिन्नन्यस्मिन् वा एकेजियनवे वर्तमानोऽनेकेजियो वेति स एव हतसत्कर्मा एकेन्जियोऽन्यस्मिन् दीजियादिजवे वर्तमानो यावदन्यं बृहत्तरमनुनागं न बध्नाति, तावत्तमेव जघन्यमनुल्लागं संक्रमयति ॥ एए॥
तदेवमुक्तोऽनुजागसंक्रमः । संप्रति प्रदेशसंक्रमानिधानावसरः । तत्र चैतेऽर्थाधिकाराः, तद्यथा-सामान्यलक्षणं नेदैः साधनादिप्ररूपणा उत्कृष्ट प्रदेशसंक्रमस्वामी जघन्यप्रदेशसंक्रमस्वामी च । तत्र सामान्यलक्षणप्रतिपादनार्थमाहजं दलियमन्नपगई निश् सो संकमो पएसस्स । उव्वलणो विना श्रहापवत्तो गुणो सबो ॥६॥
जंति-यत्संक्रमप्रायोग्यं दक्षिकं कर्मषव्यं अन्य प्रकृति नीयते अन्यप्रकृतिरूपतया परिणम्यते स प्रदेशसंक्रमः। उक्तं सामान्यलक्षणं । संप्रति नेदमाह-'उबलणो' इत्यादि । प्रदेशसंक्रमः पञ्चधा । तद्यथा-उपखनासंक्रमः, विध्यातसंक्रमः,
*SAARCANCERSACROSSION
Jain Educatiol ational
For Privale & Personal use only
Plainelibrary.org