SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः तदेवं जघन्यानुनागसंक्रमस्वामित्वप्रतिपादनाय नावना कृता । संप्रति जघन्यानुन्नागसंक्रमस्वामित्वमेवाहअंतरकरणा उवरिं जहन्नविश्संकमो उ जस्स जहिं। घाईणं नियगचरमरसखंडे दिहिमोहगे ॥५॥ अंतरकरण त्ति-अन्तरकरणादूर्ध्व घातिकर्मप्रकृतीनां मध्ये यस्याः प्रकृतेर्यत्र गुणस्थानके जघन्यस्थितिसंक्रम उक्तः, तस्यास्तत्र जघन्यानुनागसंक्रमोऽपि वेदितव्यः। एतमुक्तं जवति-अन्तरकरणे कृते सति अनिवृत्तिबादरसंपरायःपको नवनोकषायसंज्वलनचतुष्टयानां पणक्रमेण जघन्यस्थितिसंक्रमणकाले जघन्यानुनागसंक्रमं करोति। ज्ञानावरणपञ्चकान्तरायपञ्चकचकुरचकुरवधिकेवलदर्शनावरणनिजामचलारूपदर्शनावरणषटानां दीपकषायः समयाधिकावलिकाशेषायां स्थितौ वर्तमानो जघन्यानुलागसंक्रमं करोति । नियगेत्यादि' दर्शनमोहनीयधिकस्य सम्यक्त्वसम्यग्मिथ्यात्वरूपस्य रूपएकाले निजकचरमरसखंभे आत्मीयात्मीयचरमरसखंमसंक्रमणकाले जघन्यानुनागसंक्रमो नवति ॥ ७॥ श्राऊण जलविईबंधिय जावस्थि संकमोताव । जबलपतित्थसंजोयणा य पढमालियं गंतु॥५०॥ ___ आऊण त्ति-चतुर्णामप्यायुषां जघन्यां स्थिति बद्धा, जघन्यां हि स्थिति बनन् जघन्यमनुलागं वन्नातीति जघन्यस्थितिग्रहणं । ततो जघन्यां स्थिति बवा बन्धावलिकायाः परतस्तावऊपन्यानुलागं संक्रमयति यावत्समयाधिकावलिका | शेषा नवति । ततो जघन्यां स्थिति बद्धा यावदस्ति संक्रमस्तावजघन्यानुनागसंक्रमःप्राप्यते । तथा नरकष्किमनुजदित कदेवधिकवैक्रियसप्तकाहारकसप्तकोच्चैर्गोत्रलदाणानामकविंशत्युघलनप्रकृतीनां तीर्थकरस्यानन्तानुबन्धिनां च जघन्यमनु जागं बवा प्रथमावलिकां बन्धावलिकालणां गत्वाऽतिक्रम्य, बन्धावलिकायाः परत इत्यर्थः। जघन्यमनुजागं संक्रम ॥ए । Jain Educa t ional For Privale & Personal use only Lilinelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy