________________
SCRECORCESSOCISCLASSAX
सति वेदितव्यः। शेषाणां त्वशुनप्रकृतीनामुक्तरूपाणां जघन्यानुनागसंक्रमसंनवः, न सयोगिकेवलिनि, किंतु हतसकर्मणः सूदमैकेन्जियादेः, तस्यैव वक्ष्यमाणत्वात् ॥ ५५॥
इह 'संकमईय आमुद्दत्तंतो' इतिवचनात्सम्यग्दृष्टयो मिथ्यादृष्टयो वा किलान्तर्मुहूर्तात्परतः सर्वप्रकृतीनामनुनागघातं कुर्वन्तीति प्रसक्तं, तत्रापवादमाह
सम्मदिछी न हण सुजाणुनागे असम्मदिछी वि। सम्मत्तमीसगाणं उक्कोसं वजिया खवणं ॥५६॥ a सम्मदिति त्ति-इह याः शुनप्रकृतयः सातवेदनीयदेवदिकमनुजधिकपञ्चेन्धियजातिप्रश्रमसंस्थानप्रथमसंहननौदारिक
वैक्रियसप्तकाहारकसप्तकतैजससप्तकशुजवर्णाद्येकादशकागुरुलघूपघातोबासातपोद्योतप्रशस्तविहायोगतित्रसादिदशकनिर्माणतीर्थकरोच्चैौत्रलक्षणाः षट्पष्टिसंख्यास्तासां सर्वासामपि शुनमनुनागमुत्कर्षतो के षट्पष्टी सागरोपमाणां यावत्स-| म्यग्दृष्टिर्न विनाशयति । असम्यग्दृष्टिर्मिथ्यादृष्टिः। अपिशब्दात्सम्यग्दृष्टिश्च सम्यग्मिथ्यात्वयोरुत्कृष्टमनुनागं न विना-1 शयति । दपणं पणकालं वर्जयित्वा । एतदुक्तं नवति-क्षपणकाले सम्यग्दृष्टिरपि सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टमनुनागं विनाशयति, तेन पणकालो वय॑ते । तथा चोक्तं पञ्चसंग्रहमूलटीकायां-“सम्यग्दृष्टयो मिथ्यादृष्टयश्च सम्यक्त्वसम्यग्मिथ्यात्वयो!त्कृष्टमनुलागं विनाशयन्ति, अपितु पकः सम्यग्दृष्टिविनाशयति उनयोरपि दृश्योरिति । मिथ्यादृष्टिः पुनः सर्वासामपि शुनप्रकृतीनां संक्वेशेनाशुजप्रकृतीनां तु विशुस्याऽन्तर्मुहूर्तात्परत उत्कृष्टमनुनागमवश्यं विनाशयति ॥५६॥
JainEducation
For Private & Personal use only