________________
॥
७॥
RSIOSSANSAR
|ररसमृलघुस्निग्धोष्णस्पर्शप्रशस्तविहायोगत्युलासागुरुलघुपराघातत्रसादिदशनिर्माणतीर्थकरोच्चैर्गोत्रलक्षणानां चतुःपञ्चा-15 प्रकृतिः शत्संख्यानामात्मीयात्मीयबन्धव्यवच्छेदसमये उत्कृष्टमनुनाग वद्धा बन्धावखिकायाः परतस्तावमुत्कृष्टमनुजागं संक्रम-IN यति यावत्सयोगिकेवलिचरमसमयः। तथा चैतासां प्रकृतीनामुत्कृष्टानुजागसंक्रमस्वामिनः प्रायोऽपूर्वकरणादयः सयोगिकेवलिपर्यवसाना प्रष्टव्याः॥ ५४॥
तदेवमुक्त उत्कृष्टानुनागसंक्रमस्वामी, संप्रति जघन्यानुनागसंक्रमस्वामिनं प्रतिपिपादयिषुर्जघन्यानुनागसंक्रमसंजवपरिज्ञानार्थमाहखवगस्संतरकरणे अकए घाईण सुहुमकम्मुवरि । केवलिणो णंतगुणं असन्नि सेसअसुनाणं ॥५५॥
खवगस्स त्ति-यावदद्याप्यन्तरकरणं न विधीयते तावत्दपकस्य सर्वघातिनीनां देशघातिनीनां च प्रकृतीनां संबन्धी अनुजागः सूदमैकेनिज्यसत्कादनुनागसत्कर्मणोऽनन्तगुणो नवति । अन्तरकरणे तु कृते सति सूदमैकेन्जियस्यापि सत्कादनुनागसत्कर्मणो हीनो जवति । तथा शेषाणामप्यघातिनीनामशुनप्रकृतीनामसातवेदनीयप्रथमवर्जसंस्थानप्रथमवर्जसंहननकृष्णनीबपुर जिगन्धतिक्तकटुगुरुकर्कशरूदशीतोपघाताप्रशस्तविहायोगतिपुर्नगःस्वरानादेयास्थिराशुनापर्याप्तायशःकीर्तिनीचैर्गोत्रलक्षणानां त्रिंशत्संख्यानां केवलिनोऽनुनागसत्कर्म असंझिपञ्चेन्ज्यिसत्कादनुनागसत्कर्मणोऽनन्तगुणं वेदितव्यं । तथा च सति सर्वघातिनीनां देशघातिनीनां च प्रकृतीनां जघन्यानुसागसंक्रमसंजवः पकस्यान्तरकरणे कृते
Jain Educat
i on
For Privale & Personal use only
Jolahelibrary.org