SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ क०प०१७ देवान् वर्जयित्वा । एते हि मिथ्यादृष्टयोऽपि नाशुभप्रकृतीनामुक्तस्वरूपाणामुत्कृष्टमनुजागं बध्नन्ति, तीव्रसंक्लेशाभावात् । ततश्चोत्कृष्टानुजागसंक्रमाजाव इति तेषां वर्जनं ॥ ५३ ॥ | सवत्थायावुकोयमणुयगइ पंचगाण आऊणं । समया हिगा लिगा से गत्ति सेसा जोगंता ॥ ५४ ॥ सबत्य त्ति-सर्वत्र सर्वेषु सूक्ष्मापर्याप्तादिषु नैरयिकपर्यवसानेषु असंख्येय वर्षायुस्तिर्यग्मनुष्येषु मनुष्योपपातेषु च देवेषु नतादिषु मिथ्यादृष्टिषु सम्यग्दष्टिषु वा । श्रातपस्योद्योतस्य मनुजगतिपञ्चकस्य मनुजगतिमनुजानुपूर्व्यंौदारिकषिक वज्रर्षनाराचसंहननलक्षणस्य । अत्रौदा रिकधिकग्रहणादौदारिकसप्तकं गृह्यते, तथाविवक्षणात् । ततः सर्वसंख्यया दादशानां प्रकृतीनामुत्कृष्टोऽनुनागसंक्रमो वेदितव्यः । तथाहि - सम्यग्दृष्टिः शुभमनुजागं न विनाशयति, किंतु विशेषतो वे पटूषष्टी सागरोपमाणां यावत् परिपालयति । तत उत्कर्षत एतावन्तं कालं यावदुत्कृष्टमनुनागमविनाश्य पश्चात्सर्वत्र यथायोग्य - मुत्पद्यते । ततो मिथ्यादृष्टिष्वप्यनन्तरोक्तप्रकृतीनामुत्कृष्टोऽनुनागसंक्रमोऽन्तर्मुहूर्तं कालं यावदवाप्यते । श्रातपोद्योतयो - वोत्कृष्टोऽनुनागो मिथ्यादृष्टिनैव बध्यते । ततो न तत्र तयोरुत्कृष्टानुनागसंक्रमाजावः । मिथ्यात्वाच्च प्रतिपत्य सम्यक्त्वं | गते सम्यग्दृष्टावपि प्राप्यते । न च सम्यग्दृष्टिः सन् तयोरुत्कृष्टमनुजागं विनाशयति, शुभप्रकृतित्वात् । ततो घे षट्षष्टी अपि सागरोपमाणां यावदुत्कर्षतस्तयोस्तत्र संक्रमो प्रष्टव्यः । तथा चतुर्णामायुषामुत्कृष्टमनुजागं बच्चा बन्धावलिकायामतीतायां यावत्समयाधिकावलिका शेषा तावत्कृष्टानुजागसंक्रमः प्राप्यते । शेषाणां तु शुभप्रकृतीनां सातवेदनीयदेवविकपश्चेन्द्रियजातिवैक्रिय सप्तकाहार कसप्त कतैजस सप्तकसमचतुरस्र संस्थान शुक्ललोहितहारिद्रवर्णसुरनिगन्धकपायान्तमधु ational For Private & Personal Use Only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy