SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ॥ए६॥ कृता साधनादिप्ररूपणा । संप्रति स्वामित्वं वक्तव्यं । तच्च विधा-उत्कृष्टानुसागसंक्रमस्वामित्वं, जघन्यानुनागसं- प्रकृतिः क्रमस्वामित्वं च । तत्रोत्कृष्टानुनागसंक्रमस्वामित्वमन्निधित्सुस्तत्कालप्रमाणनियमनार्थमिदमाहउकोसगं पबंधिय श्रावलियमडिऊण उकोसं। जाव न घाण तगं संकमश्य था मुहुत्तंतो ॥५॥ उक्कोसगं ति-मिथ्यादृष्टिरुत्कृष्टमनुलागं बद्धा तत श्रावलिकामतिक्रम्य बन्धावलिकायाः परत इत्यर्थः । तमुत्कृष्टम-16 नुलागं संक्रमयति तावद्यावन्न विनाशयति कियन्तं कालं यावत्पुनर्न विनाशयतीति चेमुच्यते-श्रामुहूर्तान्तः अन्तर्मुहूर्त यावदित्यर्थः। परतो मिथ्यादृष्टिःशुजप्रकृतीनामनुत्लागं संक्वेशेन अशुलप्रकृतीनां तु विशुध्ध्याऽवश्यं विनाशयति ॥५॥ संप्रति स्वामी प्रतिपाद्यतेअसुजाणं अन्नयरो सुहुम अपङगा मिनो य । वञ्जिय असंखवासाउए य मणुउववाए य ॥५३॥ असुजाणं ति-अशुलानां प्रकृतीनां पञ्चविधानावरणनवविधदर्शनावरणासातवेदनीयाष्टाविंशतिविधमोहनीयनरकदिकतिर्यग्छिकपञ्चेन्जियजातिवर्जशेषजातिचतुष्टयप्रथमवर्जसंस्थानप्रथमवर्जसंहनननीलकृष्णपुरनिगन्धतिक्तकटुकरूदशी. तकर्कशगुरूपघाताप्रशस्तविहायोगतिस्थावरसूक्ष्मसाधारणापर्याप्तास्थिराशुनपुर्नगःस्वरानादेयायशःकीर्तिनीचैर्गोत्रपञ्चविधान्तरायलक्षणानामष्टाशीतिसंख्यानामन्यतरः सूक्ष्मापर्याप्तादिः, आदिशब्दात् पर्याप्तसूदमपर्याप्तापर्याप्तबादरहित्रिचतुरिन्जियासंझिसंझितिर्यपञ्चेन्धियमनुष्यदेवनारकपरिग्रहः। तत एतेषामन्यतमो मिथ्यादृष्टिरुत्कृष्टमनुनागसंक्रमं करोति । केवलमसंख्येवर्षायुषो मनुष्यतिरश्चो ये च देवाः स्वनवाच्युत्वा मनुष्येषूत्पद्यन्ते तांश्च मनुष्योपपातान् श्रानतप्रमुखान् Jain Educat i onal For Private & Personal use only 1 Holibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy