SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ RECTORATORS तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवौ जव्याजव्यापेक्ष्या । 'एयासिमित्यादि' एतासां सप्तदशपोशषट्त्रिंशन्नवकरूपाणां प्रकृतीनामुक्तशेषा विकटपा उक्तसप्तदशादिव्यतिरिक्तानां च शेषप्रकृतीनामशीतिसंख्यानां सर्वेऽप्युत्कृष्टानुत्कृष्टजघन्याजघन्या विविकल्पा प्रिकारा ज्ञातव्याः। तद्यथा-सादयोऽध्रुवाश्च । तथाहि-सप्तदशानां पोमशानां चोत्कृष्टोsनुनागसंक्रमो मिथ्यादृष्टेरुत्कृष्टे संक्शे वर्तमानस्य प्राप्यते । शेषकालं तु तस्याप्यनुत्कृष्ट एव । अत एव तौ कावपि साद्य. ध्रुवौ । जघन्यो नावित एव । तथा षट्त्रिंशत्प्रकृतीनां नवकस्य च जघन्योऽनुलागसंक्रमः सूक्ष्मैकेन्धिये हतप्रजूतानुल्लाग४ सत्कर्मणि प्राप्यते । प्रजूतानुलागसत्कर्मघातानावे तु तस्मिन्नप्यजघन्यस्तत एतौ साद्यध्रुवौ । उत्कृष्टो नावित एव । शेषाणां प्रकृतीनां संझिनि पञ्चेन्जिये पर्याप्ते शुजानां वैक्रियसप्तकदेवधिकोच्चैर्गोत्रातपतीर्थकराहारकसप्तकमनुजदिकनरकायुर्वर्जशेषायुस्त्रयरूपाणां चतुर्विशतिसंख्यानां विशुझावशुजानां च स्त्यानदित्रिकासातवेदनीयदर्शनमोहनीयत्रितयाप्रत्याख्यानप्रत्याख्यानावरणकषायनरकायुर्नरकतिकतिर्यग्छिकपञ्चेन्जियजातिवर्जशेषजातिचतुष्टयप्रथमवर्जसंस्थानप्रथमवजैसंहननाशुलवर्णादिनवकाप्रशस्तविहायोगत्युपघातस्थावरदशकनीचैर्गोत्ररूपाणां षट्पश्चाशत्संख्यानां संक्वेशे उत्कृष्टोऽनुजागबन्धो खन्यते । शेषकालं त्वनुत्कृष्टः। एवं संक्रमोऽपि । तत एतौ साद्यध्रुवी। जघन्योऽनुनागसंक्रमः पुनः सूदमैकेन्धिये हतप्रभूतानुनागसत्कर्मणि प्राप्यते । प्रजूतानुल्लागसत्कर्मघातानावे तु तस्मिन्नप्यजघन्यः । तत एतावपि| साद्यध्रुवौ ॥ ५१॥ Jan For Private & Personal use only
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy