SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ॥ ३॥ तदेवमुक्त विशेषलक्षणं, संप्रत्युत्कृष्टानुनागसंक्रमप्रमाणप्रतिपादनार्थमाह प्रकृतिः विहपमाणे जेठो सम्मत्तदेसघाश् दुहाणा । नरतिरियाजआयवमिस्से विय सबघाशम्मि ॥ ॥ । विह त्ति-विविध प्रमाणे स्थानप्रमाणे घातित्वप्रमाणे च ज्येष्ठ उत्कृष्टोऽनुनागसंक्रमः सम्यक्त्वस्य देशघातिनि र विस्थानके रसस्पर्धके संक्रम्यमाणे केदितव्यः । एतदुक्तं नवति-सम्यक्त्वस्य घातित्वमाश्रित्य देशघातिस्थानमाश्रित्य सर्वोत्कृष्टविस्थानकरसोपेतं स्पर्धकपटलं यदा संक्रामति तदा तस्योत्कृष्टोऽनुनागसंक्रम इति । नरायुस्तिर्यगायुरातपसम्यग्मिथ्यात्वानां स्थानं प्रतीत्य सर्वोत्कृष्टविस्थानकरसोपेतघातित्वमाश्रित्य सर्वघातिनि रसस्पर्धके उत्कृष्टोऽनुनागसंक्रमः। अत्रापीयं जावना-नरतिर्यगायुरातपसम्यग्मिथ्यात्वानां सर्वोत्कृष्टविस्थानकरसोपेतं सर्वघातिरसस्पर्धक यदा संक्रामति तदा स तेषामुत्कृष्टोऽनुनागसंक्रमः। अत्र नरतिर्यगायुरातपानां “ति चनाणा उ सेसाउ" इतिवचनात् वित्रि-18 चतुःस्थानकरससंनवेऽपि यत् विस्थानकरसस्पर्धकस्यैव संक्रमे उत्कृष्टोऽनुलागसंक्रम उक्तः, स एवं ज्ञापयति-एतेषां कर्मणां तथास्वाजाव्यादेव त्रिस्थानकचतुःस्थानकरसस्पर्धकानामुननापवर्तनाप्रकृत्यन्तरनयनरूपस्त्रिप्रकारोऽपि संक्रमो न नवतीति ॥ ७॥ सेसासु चउठाणे मंदो संमत्तपुरिससंजलणे । एगहाणे सेसासु सवघामि दुधाणे ॥४॥ सेसासु त्ति-शेषाणामुक्तव्यतिरिक्तानां प्रकृतीनां स्थानमाश्रित्य सर्वोत्कृष्टश्चतुःस्थानको घातित्वमाश्रित्य सर्वघाती रसो ॥ ए३॥ यदा संक्रामति तदा स तासामुत्कृष्टोऽनुनागसंक्रमः । तदेवमुक्तमुत्कृष्टानुनागसंक्रमप्रमाणं । संप्रति जघन्यानुनागसंक्रम Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy