SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ AAAAAAAA*** प्रमाणप्रतिपादनार्थमाह-'मंदो त्ति' सम्यक्त्वस्य पुरुषवेदस्य संज्वलनाना चैकस्थानके रसे संक्रामति मन्दो जघन्योऽनुनागसंक्रमो वेदितव्यः । एतमुक्तं नवति-सम्यक्त्वस्य सर्वविशुद्ध एकस्थानको रसो यदा संक्रामति तदा तस्य जघन्योऽनुनागसंक्रमः, पुरुषवेदसंज्वलनानां च पणकाले यानि समयोनावलिकाधिकबहानि स्पर्धकानि एकस्थानरसोपेतानि तानि यदा संक्रामन्ति तदा स तेषां जघन्योऽनुनागसंक्रमः । 'सेसासु इत्यादि' शेषासूक्तव्यतिरिक्तासु सर्वासु प्रकृतिषु | सर्वघातिनि विस्थानकरसोपेते स्पर्धके संक्रम्यमाणे जघन्योऽनुल्लागसंक्रमो वेदितव्यः । इदमत्र तात्पर्य-सम्यक्त्वपुरुषवेदसंज्वलनचतुष्टयव्यतिरिक्तानां शेषप्रकृतीनां घातित्वमाश्रित्य सर्वघातीनि, स्थानमाश्रित्य विस्थानकरसोपेतानि मन्दानुन्नावानि यानि रसस्पर्धकानि तानि यदा संक्रामन्ति तदा स तासां जघन्योऽनुनागसंक्रमः । इह यद्यपि मतिश्रुताव[धिमनःपर्यायज्ञानावरणचनुरचकुरवधिदर्शनावरणान्तरायपञ्चकानामकस्थानकोऽपि रसो बन्धे प्राप्यते तथापि क्ष्यकाखेऽपि प्राग्बो विस्थानकोऽपि रसः संक्रामति, नैकस्थानकः केवल इति जघन्यसंक्रमविषयतया नैतेषामेकस्थानकरस उक्तः॥४०॥ तदेवमुक्तं जघन्यानुनागसंक्रमपरिमाणं । संप्रति साधनादिप्ररूपणा कर्तव्या। सा च विधा-मूलप्रकृतिसाद्यनादिप्ररूपणा उत्तरप्रकृतिसाद्यनादिप्ररूपणा च । तत्र मूलप्रकृतीनां साधनादिप्ररूपणार्थमाहअजहलो तिमि तिहा मोहस्स चविहो थहाउस्स।एवमणुक्कोसो सेसिगाण तिविहो अणुक्कोसो भए सेसा मूलपगश्सु दुविदा श्रह उत्तरासु अजहलो। सत्तरसम चउका तिविकप्पो सोलसण्हं तु ॥५०॥ AA-%ACANCARRORSCRECANCY For Private & Personal use only
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy