SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ मसत्ति-इह दर्शनमोहनीयस्य सत्कर्म प्रतीत्य विविधानि रसस्पर्धकानि । तद्यथा-देशघातीनि सर्वघातीनि च ।। वा तत्र यानि देशघातीनि स्पर्धकानि एकस्थानकरसोपेतानि विस्थानकरसोपेतानि च । तेषु सर्वेष्वपि सम्यक्त्वं तश्वरित वा मिस्सं यत्र देशघातीनि स्पर्धकानि निष्ठितानि तत उपरि सम्यग्मिथ्यात्वस्य स्पर्धकानि भवन्ति । तानि च सर्वघातीन विस्थानकरसोपेतानि च । तानि सम्यग्मिथ्यात्वस्य स्पर्धकानि तावद्रष्टव्यानि यावत् 'दारुसमाणस्साणंतमोत्ति' दारुसमान इति विस्थानको रसस्तस्य संबन्धिनां स्पर्धकानामनन्ततमो नागो गतो जवति । ततो यत्र सम्यग्मिथ्यात्वस्य पकाननिष्ठां यान्ति, ततः प्रति विस्थानकत्रिस्थानकचतुःस्थानकरसोपेतानि स्पर्धकानि सर्वायपि मिथ्यात्वस्य अष्टव्यानि ॥४५॥ कृता स्पर्धकारूपणा, संप्रति विशेषलक्ष्णप्ररूपणार्थमाहतत्थठपयं जबटिया व उवटिया व अविनागा। अणुनागसंकमो एस अन्नपगई निया वावि॥४६॥ तत्थ त्ति-तत्रानुनागसंक्रमेऽर्थपदं याथात्म्यनिर्धारणमिदं यत उर्तिताः प्रजूतीकृता याऽपवर्तिता इस्वीकता अथवाऽन्यां प्रकृति नीता अन्यप्रकृतिस्वनावेन परिणामता: अविनागा अनुजागाः । एष सर्वोऽप्यननागसंक्रमः। तत्र मलप्रकतीनामतेनापवर्तनारूपो हावेव संक्रमौ नान्यप्रकृतिनयनरूप: संक्रमः, तासां परस्परं संक्रमालावात उत्तरप्रकतीनां तु योऽपि संक्रमाः॥४६॥ Jain Education Strona For Privale & Personal use only Sainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy