________________
प्रकृतिः
ACCCCCC
केवलज्ञानादिलक्षणं गुणं घातयंतीति सर्वघातीनि, तानि च ताम्रजाजनवत् निश्विषाणि घृतवत स्निग्धानि प्राक्षावत्तनप्रदेशोपचितानि स्फटकान्त्रहारवच्चातीव निर्मलानि । उक्तं च-"जो घायइ सविसयं सयलं सो हो सबधाइरसो। सो निबिडो निको तणु फलिहलहरविमलो ॥१॥” मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्कुरचक्कुरवधिदर्शनावरणसंज्व-8 लनचतुष्टयनवनोकषायान्तरायपञ्चकलदणानां पञ्चविंशतिसंख्याना देशघातिप्रकृतीनां देशघातीन रसस्पर्धकान जति। स्वस्य ज्ञानादेर्गणस्य देशमेकदेशं मतिज्ञानादिलक्षणं घातयन्तीत्येवंशीलानि देशघातीनि । तानि चानेकप्रकारविषशतसंकुलानि । तथाहि-कानिचिदनेकबृहलिशतसंकुलानि वंशदलनिर्मापितकटवत् । कानिचिन्मध्यमानेकविषशतसंकुलानि कंबलवत् । कानिचित्पुनरतीवसूक्ष्मानेकलिषशतसंकुलानि तथाविधवस्त्रवत् । तथा तानि स्तोकस्नेहानि विशिष्टनैर्मल्यरहितानि च जवन्ति । तथा चोक्तं-“देसविघाइत्त श्यरो कमकंबलंसुसंकासो। विविहबदुनिहलरि अप्पसिणेहो अविमलो य॥१॥" वेदनीयायुर्नामगोत्राणां संबन्धिन एकादशोत्तरप्रकृतिशतस्याघातिनो रसस्पर्धकान्यघातीनि वेदितव्यानि । केवलं वेद्यमानसर्वघातिरसस्पर्धकसंबन्धात्तान्यपि सर्वघातीनि जवन्ति । यथेहलोके स्वयमचौराणामपि चौरसंबन्धाच्चौरता । उक्तं च-"जाण न विस घाइत्तणम्मि ताणं पि सबघाश्सो । जाय घाइसगासेण चोरया वेहऽचोराणं ॥१॥" ॥ ४॥
संप्रति दर्शनमोहनीयस्य स्पर्धकप्ररूपणार्थमाहसवेसु देसघाईसु सम्मत्तं तवरिं तु वा मिस्सं । दारुसमाणस्साणंतमोत्ति मिबत्तमुप्पिम ॥ ४५ ॥
ASRCA-24
॥ए
॥
JainEducation
For Private & Personal use only
Melibrary.org