SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ CCCCCCCCCCC पयति । एतावता च कालेनोदयोदीरणान्यां बही स्थितिस्थ्यति । यद्यपि च पुरुषवेदेनापि प्रतिपन्नस्यैतावान् कालो लन्यते तथापि तस्य स्त्रीवेदसके उदयोदीरणे न लवत इति स्त्रीवेदप्रतिपन्नस्यैव स्त्रीवेदस्य जघन्यः स्थितिसंक्रमो, न शेषस्य । तथा पुरुषवेदेन पकश्रोणिं प्रपन्नो हास्यादिषट्क्ष्यानन्तरं पुरुषवेदं पयति, अन्यथा तु हास्यादिषसहितं । दितस्य च वेदस्योदीरणापि प्रवर्तते इति वह्वी स्थितियुध्यति । पुरुषवेदस्यापि पुरुषवेदारूढस्यैव जघन्यः स्थितिसंक्रमो न शेषस्य ॥४३॥ । तदेवमुक्तः स्थितिसंक्रमः, संप्रत्यनुनागसंक्रमानिधानावसरः, तत्र चैतेऽर्थाधिकारास्तद्यथा-नेदस्पर्धकप्ररूपणा, विशेषलक्षणप्ररूपणा, उत्कृष्टानुनागसंक्रमप्रमाणप्ररूपणा, जघन्यानुनागसंक्रमप्रमाणप्ररूपणा, साधनादिप्ररूपणा, स्वामित्वं चेति । तत्र जेदप्ररूपणार्थमाह मूवुत्तरपगगतो अणुजागे संकमो जहा बंधे । फड्डगनिदेसो सिं सवेयरघायऽघाईणं ॥४४॥ 18 मूलुत्तरत्ति-अनुनागेऽनुनागविषये संक्रमो मूलोत्तरप्रकृतिगतः। किमुक्तं जवति ? विधाऽनुनागसंक्रमस्तद्यथा-मूलप्रकृत्यनुनागसंक्रम उत्तरप्रकृत्यनुनागसंक्रमश्च । ते च मूलोत्तरप्रकृतिजेदा यथा बन्धे बन्धशतकेन्निहितास्तथात्रापि अष्टव्याः।कृतानेदप्ररूपणा, स्पर्धकप्ररूपणार्थमाह-'फड्डगेत्यादि' आसां सर्वघातिनीनां देशघातिनीनामघातिनीनां प्रकृतीनां स्पर्धकनिर्देशः स्पर्धकप्ररूपणा यथा शतके कृता तथात्रापि कर्तव्या । तथापि किंचिमुच्यते-तत्र च केवलज्ञानावरणकेवलदर्शनावरणाद्यहादशकषायनिषापंचकमिथ्यात्वलक्षणानां विंशतिप्रकृतीनां रसस्पर्धकानि सर्वघातीनि, सर्व स्वधात्यं FORICAAAAAAAAAACRE Jain Educationa tional For Privale & Personal Use Only
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy