________________
-964
प्रकृतिः
लोजसत्कजघन्य स्थितिसंक्रमस्वामी जवति । अनन्तानुबन्धिनां जघन्यस्थितिसंक्रमस्वामिनमाह-'पढमेत्यादि' प्रथमकपायाणामनन्तानुबन्धिनां विसंयोजने विनाशने या चरमा पट्योपमासंख्येयनागमात्रा संबोजणा प्रक्षेपणं तत्र वर्तमानश्चतुर्गतिकानामन्यतमः सम्यग्दृष्टिर्जघन्यस्थितिसंक्रमस्वामी जवति ॥४॥ || चरिमसजोगे जा श्रात्थ तासि सो चेव सेसगाणं तु।खवगकमेण अनियहिबायरो वेयगो वेए॥४३॥
चरिमत्ति-या (स) योग्यन्तिकाः प्रकृतयश्चतुर्नवतिसंख्याः प्रागुक्तास्तासां स एव सयोगिकेवली चरमापवर्तने वर्तमानो जघन्य स्थितिसंक्रमस्वामी नवति । शेषप्रकृतीनां जघन्यस्थितिसंक्रमस्वामिनमाह-'सेसगाणमित्यादि' शेषाणां स्त्यानर्धित्रिकनामत्रयोदशकाष्टकषायनवनोकषायसंज्वलनक्रोधमानमायालक्षणानां पत्रिंशत्प्रकृतीनां पणक्रमेण रुपणपरिपाट्या | चरमे पढ्योपमासंख्येयत्नागादिमात्रे संगेजणे वर्तमानोऽनिवृत्तिबादरो जघन्यस्थितिसंक्रमस्वामी जवति । 'वेयगो वेदे त्ति' वेदको वेदे वेदस्य जघन्य स्थितिसंक्रमस्वामी । इयमत्र जावना-पुरुषवेदोदये वर्तमानः पुरुषवेदस्य, स्त्रीवेदोदये वर्तमानः स्त्रीवेदस्य, नपुंसकवेदोदये वर्तमानो नपुंसकवेदस्यानिवृत्तिबादरसंपरायश्चरमसंक्रमं कुर्वन् जघन्यस्थितिसंक्रम|स्वामी वेदितव्यः। अन्येन हि वेदेन पकश्रेणिमारूढस्यान्यस्य वेदस्य जघन्यस्थितिसंक्रमो न बज्यते । तथाहि-येन |वेदेन पकश्रेणिमारोहति तस्य वेदस्योदयोदीरणापवर्तनादितिः स्थितेः (तिः) पुलाश्च बहवः परिसटन्ति । ततो
यद्यपि नपुंसकवेदेन पकश्रेणिं प्रपन्नः स्त्रीवेदनपुंसकवेदौ युगपत्क्ष्पयति, तथापि नपुंसकवेदस्यैव जघन्यः स्थितिसंक्रमः15 दाप्राप्यते, न स्त्रीवेदस्य उदयोदीरणयोरनावात् । स्त्रीवेदेन च प्रतिपन्नो नपुंसकवेदक्ष्यानन्तरमन्तर्मुहूर्तेन कालेन स्त्रीवेदं
कुवन् जघन्य स्थिति
दियोदीरणापवर्तक वदस्य जघन्य स्थिति
॥
१॥
Jain Educa
t ional
For Privale & Personal use only
Kitnesbrary.org.