SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ वर्तमानः । तथा नियोर्निद्राप्रचलयोः स एव क्षीणकषायवीतरागन्नुद्मस्थो प्योरावलिकयोः शेषयोस्तृतीयस्याश्चावलिकाया असंख्येयतमे जागे शेषे वर्तमानो जघन्यस्थितिसंक्रमस्वामी जवति ॥ ४० ॥ वेदसम्यक्त्वस्य जघन्य स्थितिसंक्रमस्वामिनमाह समयादिगा लिगाए सेसाए वेयगस्स कयकरणे । सरकत्रगचरमखंडगसंबुजणादि हिमोहाणं ॥ ४१ ॥ समय त्ति-दर्शन मोहनीयपको मनुष्यो जघन्यतोऽपि वर्षाष्टकापरि वर्तमानो मिथ्यात्वसम्यग्मिथ्यात्वे रूपयित्वा सम्यक्त्वं च सर्वापवर्तनयाऽपवर्त्य सम्यक्त्वं वेदयमानस्ततः सम्यक्त्वे क्षपितशेषे सति कश्चिच्चतसृणां गतीनामन्यतमस्यां गतौ प्रयाति । ततश्चतुर्गतिकानामन्यतमः सम्यक्त्वस्य समयाधिकावलिका शेषायां स्थितौ वर्तमानः 'कयकरणो त्ति' कृतकरणः क्षपणकरणेऽभ्युद्यतो जघन्यस्थितिसंक्रमस्वामी जवति । मिथ्यात्व सम्यग्मिथ्यात्वयोर्जघन्य स्थितिसंक्रमस्वामिनमाह - 'सरकवगेत्यादि' दृष्टिमोहयो मिथ्यात्वसम्यग्मिथ्यात्वयोः क्षपणकाले यच्चरमखंडं संबुजणं सर्वापवर्तनेनापवर्त्य परस्थाने पयोपमासंख्येयजागमात्रचरमखं प्रक्षेपणं तत्र वर्तमानो मनुष्योऽविरतसम्यग्दष्टिर्देश विरतः प्रमत्तोऽप्रमत्तो वा जघन्य स्थितिसंक्रमस्वामी जवति ॥ ४१ ॥ | समउत्तरा लिगाए लोने सेसाएँ सुदुमरागस्स । पढमकसायाण विसंजोयणसंडोजणाए उ ॥ ४२ ॥ समउत्तरेति-सूक्ष्मसंपरायस्य स्वगुणस्थानकस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य लोने लोजस्य जघन्यः स्थितिसंक्रमो जवति । इदमिद तात्पर्यम् - सूक्ष्मसंपरायः स्वगुणस्थानकस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानो Jain Educatiuational For Private & Personal Use Only Minelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy