________________
कर्म
संक्रमण प्राप्यते तासां किं बन्धावलिकासंक्रमावलिकालक्षणं गत्वाऽतिक्रम्य परत नत्कृष्टस्वामिनः, बन्धावलिकासंक्र- प्रकृतिः मावलिकयोरतीतयोरुत्कृष्टस्थितिसंक्रमस्वामिनो जवन्तीत्यर्थः ॥ ३० ॥
सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्ट स्थितिसंक्रमस्वामिनमाहहै तस्संतकम्मिगो बंधिऊण उक्कोसगं मुहुत्तंतो । सम्मत्तमीसगाणं श्रावलिया सुझदिछी उ ॥ ३ ॥
तस्संतकम्मिगो त्ति-तत्सत्कर्मा सम्मक्त्वसम्यग्मिथ्यात्वसत्कर्मा मिथ्यादृष्टिरुत्कृष्टां स्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणां बध्वा ततोऽन्तर्मुहूर्तादनन्तरं मिथ्यात्वात् प्रतिपत्य सम्यक्त्वं प्रतिपद्यते । ततोऽसौ शुधदृष्टिः सम्यग्दृष्टिरन्त-13 मुहूर्तोनामुत्कृष्टां मिथ्यात्वस्थितिं सम्यक्त्वसम्यग्मिथ्यात्वयोः संक्रमयति । ततः संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वस्थितिमपवर्तनाकरणेन स्वस्थाने संक्रमयति । सम्यग्मिथ्यात्वस्थितिमपि संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वे संक्रमयति, अपवर्तयति च । तत एवं तिसूणामपि दर्शनमोहनीयप्रकृतीनामुत्कृष्टस्थितिसंक्रमस्वामी सम्यग्दृष्टिरेवेति ॥ ३॥
तदेवमुक्त उत्कृष्टस्थितिसंक्रमस्वामी, संप्रति जघन्यस्थितिसंक्रमस्वामिनमाहदसणचउक्कविग्यावरणं समयाहिगालिगा उमो। निदाणावलिंगगे श्रावलियसंखतमसेसे ॥४०॥81 | दसण त्ति-चारचकुरवधिकेवलदर्शनावरणीयानां विग्घ त्ति' पञ्चानामन्तरायप्रकृतीनां पञ्चानां च ज्ञानावरणीयप्रकृतीनां जघन्यस्थितिसंक्रमस्वामी 'उनमो त्ति' क्षीणकषायवीतरागच्छद्मस्थः स्वगुणस्थानकस्य समयाधिकावलिकाशेषे |
Jain Educati
o nal
For Privale & Personal use only
K
helibrary.org