SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ पर्यवसाने जघन्यः स्थितिसंक्रमो नवति । स च सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । स चानादिः, अध्रुवध्रुवौ नव्यानव्यापेक्ष्या । चारित्रमोहनीयप्रकृतीनां पञ्चविंशतिसंख्यानामजघन्यः स्थितिसंक्रमश्चतुर्धा । तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च । तथाहि-उपशमश्रेण्यामुपशान्तौ सत्यां संक्रमानावः, उपशमश्रेणितः प्रच्यवने च पुनरप्यजघन्य स्थितिसं क्रममारलते, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, अचवध्ववौ नव्याजव्यापेक्ष्या । 'सेसेसु य मुहा' शेषेषू. इत्कृष्टानुत्कृष्टजघन्येषु विधा प्ररूपणा कर्तव्या । तद्यथा-सादिरध्रुवश्च । तत्रोत्कृष्टानुत्कृष्टयोर्यथा मूलप्रकृतिषु नावना कृता तयात्रापि कर्तव्या । जघन्य स्थितिसंक्रमः स्वस्वक्यावसरे प्राप्यते, ततोऽसौ सादिरध्रुवश्च । 'श्यरासिमित्यादि' इतरासामध्रुवसत्कर्मणां पूर्वोक्तानामष्टाविंशतिसंख्यानां सर्वत्रापि सर्वेष्वपि जघन्याजघन्योत्कृष्टानुत्कृष्टेषु विधा प्ररूपणा कर्तव्या। तद्यथा-सादिरध्रुवश्च । सा च साद्यध्रुवताऽध्रुवसत्कर्मत्वादेव परिजावनीया ॥३७॥ संप्रति क्रमप्राप्तं स्वामित्वमनिधानीयं । तच्च धा-उत्कृष्टस्थितिसंक्रमस्वामित्वं जघन्यस्थितिसंक्रमस्वामित्वं च।। तत्रोत्कृष्ट स्थितिसंक्रमस्वामित्वं प्रतिपिपादयिषुराहबन्धा उक्कोसो जासिं गंतूण श्रालिगं पर । उकोससामि संकमाउ जासिं गं तासिं ॥३०॥ ___ बंधान त्ति-यासां प्रकृतीनां बन्धात् बन्धनात् उत्कृष्टः स्थितिबन्धो जवति तासां ते एवोत्कृष्टस्थितिबन्धका देवनै-14 रयिकतिर्यङ्मनुष्याः। 'गंतूण आलिगं परउत्ति' बन्धावलिकां गत्वाऽतिक्रम्य परतः बन्धावलिकायामतीतायामित्यर्थः। उत्कृष्टस्वामिनः उत्कृष्टस्थितिसंक्रमस्वामिन उत्कृष्टां स्थितिं संक्रमयन्तीत्यर्थः । यास पुनः प्रकृतीनामुत्कृष्टा स्थितिः। Jain Education 17 onal For Private & Personal use only Milinelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy