________________
कर्म -
॥ ८ए ॥
सर्वोऽपि स्थितिसंक्रमोऽजघन्यः । स चानादिः, ध्रुवोऽजन्यानां जव्यानामध्रुवः, । 'च विहो मोहेत्ति' मोहे मोहनीयेऽजघन्यः स्थितिसंक्रमश्चतुर्विधः । तद्यथा-सादिरनादिर्ध्रुवोऽध्रुवश्च । तथा हि-मोहनीयस्य जघन्यः स्थितिसंक्रमः सूक्ष्मसं| परायस्य रूपकस्य समयाधिकावलिकायां शेषायां स्थितौ ततोऽसौ सादिरध्रुवश्च । तस्माच्च जघन्यादन्यः सर्वोऽप्यजधन्यः । स च क्षायिकसम्यग्दृष्टेरुपशान्तमोहगुणस्थानके न जवति, ततः प्रतिपाते च जवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, अध्रुवधुवौ जव्याजन्यापेक्षया । शेषविकटपा उत्कृष्टानुत्कृष्टजघन्यलक्षणास्तेषां कर्मणां संक्रमे संक्रमविषये द्विविकट्टपा जवन्ति । तद्यथा - सादयोऽध्रुवाश्च । तथाहि-य एवोत्कृष्टां स्थितिं बध्नाति स एवोत्कृष्टं स्थितिसंक्रमं करोति, उत्कृष्टां च स्थितिं बध्नाति उत्कृष्टे संक्लेशे वर्तमानः । न चोत्कृष्टः संक्लेशः सर्वदैव लभ्यते, किं त्वन्तरान्तरा, शेषकालं त्वनुत्कृष्टः । तत एतौ दावपि साद्यध्रुवौ । जघन्यश्च साद्यध्रुवः प्रागेव जावितः ॥ ३६ ॥
संप्रत्युत्तरप्रकृतीनां साधनादिप्ररूपणार्थमाह
धुवसंतकम्मिगाणं तिहा चजका चरितमोहाणं । अजहन्नो सेसेसु य हेतरासिं च सवत्थ ॥ ३७ ॥ - सत्कर्म यासां ता ध्रुवसत्कर्मिकास्त्रिंशदुत्तरशतसंख्याः । तथाहि -नरकधिकमनुजाधिकदेव धिकवै क्रियसकाहारक सप्तकतीर्थकर नामसम्यक्त्वसम्यग्मिथ्यात्वोच्चैर्गोत्रायुश्चतुष्टयलक्षणा श्रष्टाविंशतिसंख्या ध्रुवसत्कर्मिकाः प्रकृतयस्ता अष्टपञ्चाशदधिकात् शतादपनीयन्ते । ततः शेषं त्रिंशत्तरमेव शतं ध्रुवसत्कर्मिकाणां जवति । तस्मादपि चारित्रमोहनीयप्रकृतयः पञ्चविंशतिसंख्या अपनीयन्ते, तासां पृथग्वक्ष्यमाणत्वात् । ततः शेषस्य पञ्चोत्तरशतस्य स्वस्वरूपण
Jain Education National
For Private & Personal Use Only
प्रकृतिः
॥ ८ए ॥
Sinelibrary.org