SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 96409ACC ESORIOSAS मात्मीयात्मीयरुपएकाले यश्चरमः संगेजः पढ्योपमासंख्येयत्नागमात्रः स जघन्यः स्थितिसंक्रमः । यस्थितिकस्तु सर्व-18 स्थितियुक्तस्तु स एवावलिकया सह युक्तो वेदितव्यः । अयमिह संप्रदायः-स्त्रीनपुंसकवेदवर्जानां प्रकृतीनामेकामधस्तादावलिकां मुक्त्वाशेषमुपरितनं पट्योपमासंख्येयनागमात्रं चरमखममन्यत्र संक्रमयति । ततस्तासां जघन्यस्थितिसंक्रमकाले यस्थितिः स एव जघन्यस्थितिसंक्रम आवलिकयाऽन्यधिको वेदितव्यः । स्त्रीनपुंसकवेदयोस्त्वन्तर्मुहूर्तेनान्यधिको यतस्तयोश्चरमं स्थितिखममन्तरकरणे स्थितः सन् संक्रमयति । अन्तरकरणे च कर्मदलिक न वि(वे)द्यते, किं तु तत ऊर्ध्वं, अन्तरकरणं चान्तर्मुहूर्तप्रमाणं । ततोऽन्तर्मुहूर्तयुक्तो जघन्यस्थितिसंक्रमस्तयोर्य स्थितिरवसेया। शेषाणां तु प्रकृतीनामन्तरकरणं न भवति, ततस्तासामावलिकायुक्त एव यत्स्थितिः॥ ३५॥ तदेवमुक्तं जघन्यस्थितिसंक्रमपरिमाणं । संप्रति साधनादिप्ररूपणावसरः। सा च विधा-मूलप्रकृतीनामुत्तरप्रकृतीनां च । तत्र मूलप्रकृतीनां साद्यनादिप्ररूपणार्थमाहमूललिई अजहन्नो सत्तण्ह तिहा चनविहो मोहे।सेस विगप्पा तेसिं विगप्पा संकमे होंति॥३६॥ मूलतिश त्ति-इह जघन्यादन्यत्सर्वमजघन्यं यावउत्कृष्टं । उत्कृष्टादन्यत्सर्वमपि यावजघन्यं तावदनुत्कृष्टं । तत्र मोहनीयवर्जानां सप्तानां कर्मणामजघन्यस्थितिसंक्रमस्त्रिधा । तद्यथा-अनादिर्बुवोऽध्रुवश्च । तथाहि-शानावरणदर्शनावरणान्तरायाणां दीएकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य जघन्यःस्थितिसंक्रमोनवति।नामगोत्रवेदनीयायुषां तु सयोगिकेवखिचरमसमयेऽन्तर्मुहूर्तप्रमाणे श्रावलिकारहितो जघन्यः स्थितिसंक्रमः । स च सादिरध्रुवश्च । तस्मादन्यः ASSISTARSAARI Jain Education Bonal For Privale & Personal use only K elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy