SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ कर्म SACROCOCC ॥6 ॥ संक्रमः प्राप्यते । ततो बन्धावलिकासंक्रमावलिकारहित एवाबाधासहितो जघन्यःस्थितिबन्धो जघन्यस्थितिसंक्रमकाले | प्रकृतिः सर्वा स्थितिः॥३४॥ संप्रति केवलिसत्कर्मणां जघन्यस्थितिसंक्रमप्ररूपणाश्रमाहहै जोगंतियाण अंतोमुहुत्ति से।सयाण पलस्स। नागो असं खियतमो जहिगो बालिगाइ सह ॥३५॥ | जोगतियाण त्ति-योगिनि सयोगिकेवलिनि संक्रममाश्रित्यान्तः पर्यन्तो यासां ता योग्यन्तिकाः नरकधिकतिर्यग्धिकपञ्चेन्जियजातिवर्जशेषजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपोद्योतवाः शेषा नानो नवतिप्रकृतयः सातासातवेदनीयोच्चै-18 गोत्रनीचैर्गोत्राणि एतासां सयोगिकेवखिचरमसमये सर्वापवर्तनयाऽऽन्तर्मुहूर्तिकी स्थितिवति । सा चापवर्त्यमाना उदयावलिकारहिता जघन्यस्थितिसंक्रमः, उदयावलिकासकलकरणायोग्येति कृत्वा नापवर्त्यते, तया चावलिकया सहिताऽपवर्तनारूपजघन्यस्थितिसंक्रमकाले तासां यस्थितिः । नन्वासां प्रकृतीनामयोगिकेवलिनि समयाधिकावलिकाशेषायां स्थिती वर्तमानो जघन्यःस्थितिसंक्रमः कस्मान्नानिधीयते, दीकषाय श्व मतिज्ञानावरणीयादीनामिति ? उच्यते-अयोगिकेवली जगवान् सकलसूदाबादरयोगप्रयोगरहितो मेरुरिव निष्पकंपो नैकमप्यष्टानां करणानां मध्ये करणं प्रवर्तयति, निष्क्रियत्वात् । केवलमुदयप्राप्तानि वेदयते । ततः सयोगिकेवलिन एवैतासां जघन्यः स्थितिसंक्रमः प्राप्यते । 'सेसियाणेत्यादि' उक्तशेषाणां प्रकृतीनां स्त्यानर्षित्रिकमिथ्यात्वसम्यग्मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणनपुंसक ॥ ७॥ स्त्रीवेदनरकश्कितिर्यग्घिकपञ्चेन्धियजातिवर्जशेषजातिचतुष्टयस्थावरसूक्ष्मातपोद्योतसाधारणलक्षणानां धात्रिंशत्प्रकृतीना A ARHARRY CIRCOALOCALCIRC Sain Educati o nal For Private & Personal use only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy