________________
--
-
कर्म
॥
आवरण त्ति-पञ्चानां ज्ञानावरणीयप्रकृतीनां विग्यत्ति' पञ्चानामन्तरायप्रकृतीनां, चतसृणां दर्शनावरणीयप्रकृतीनां प्रकृतिः चिकुरचकुरवधिकेवलदर्शनावरणलदाणानां, संज्वलनलोजस्य, वेदकसम्यक्त्वस्य, चतुर्णी चायुषां, सर्वसंख्यया विंशतिप्रक-18 ७॥ तीनां आत्मीयात्मीयसत्ताव्यवच्छेदसमये समयाधिकावलिकाशेषायां स्थितावुदयावलिका सर्वकरणायोग्येति कृत्वोदयाव
खिकात नपरितनी समयमात्रा स्थितिरपवर्तनासंक्रमेणाधस्तने नदयावलिकात्रिनागे समयाधिके संक्रामति । तदा च सर्व-12 स्थितिपरिमाणं समयाधिकावलिका । तथा चाह-'जछि' इत्यादि ॥३२॥ निदाफुगस्स एका श्रावलिगपुगं असंखजागो य । जहिश हासबके संखिजा समा य ॥ ३३ ॥
निद त्ति-निवाधिकस्य निघाप्रचलालक्षणस्य जघन्यः स्थितिसंक्रमः स्वसंक्रमान्ते स्वस्थितरुपरितनी एका समयमात्रा स्थितिः, सा श्रावलिकाया अधस्तने त्रिनागे निदिप्यते । तदानीं च यस्थितिः सर्वा स्थितिः श्रावलिकाधिकं तृतीयस्या चावलिकाया असंख्येयो लागः। अत्र वस्तुस्वन्नाव एप यन्निवाधिकस्यावलिकाऽसंख्येयनागाधिकावलिकाधिकशेषायां स्थितावुपरितनी समयमात्रैका स्थितिः संक्रामति, न पुनर्मतिज्ञानावरणीयादीनामिव समयाधिकावलिकाशेषायामिति । संप्रति यासां परप्रकृतिषु संनवी जघन्यस्थितिसंक्रमस्ताः प्रतिपादयति-'हासलक्के' इत्यादि, हास्येनोपलदितं षद हास्यषर्दू हास्यरत्यरतिजयशोकजुगुप्सालक्षणं, तस्य पकणापवर्तनाकरणेन संख्येयवर्षप्रमाणा स्थितिः कृता । ततः सा
स्वनिर्लेपनावसरे संज्वलनक्रोधे प्रक्षिप्यमाणा जघन्यः स्थितिसंक्रमः॥ ३३ ॥ है सोणमुहुत्ता जहिर जहन्नबंधो उ पुरिससंजलने। जहि सगऊणजुत्तो श्रावलीगण तत्तो॥३४॥
GANGAMACHARACMCHAR
Jain Educa
t ional
For Privale & Personal use only
D
ainelibrary.org