SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ACCOCOCCURRENCE सर्वा स्थितिवेदितव्या । तथाहि-सक्केशादिकारणवशत उत्कृष्टां स्थिति बध्वा बन्धावलिकायामतीतायामुदयावलिकात उपरितनी स्थितिमन्यत्र प्रकृत्यन्तरे संक्रमयितुमारजते । ततो बन्धोत्कृष्टानामेकावलिकाहीना संक्रमकाले सर्वा स्थितिः प्राप्यते । संक्रमोत्कृष्टानां पुनर्बन्धावलिकानां संक्रमावखिकयोरतीतयोरुदयावलिकातः परतो वर्तमान स्थितिमन्यत्र संक्रमयति । तेन संक्रमोत्कृष्टानामावलिकादिकहीना संक्रमकाले सर्वा स्थितिरवाप्यते । अथायुषामुत्कृष्टा स्थितिः किं बन्धोत्कृष्टा उत संक्रमोत्कृष्टा ? उच्यते-बन्धोत्कृष्टैव । तथा चाह-'अहाउगाणमित्यादि' आयुषामुत्कृष्टः स्थितिसंजवो बन्धोत्कृष्ट एव न संक्रमोत्कृष्टः । यतो नायुषां परस्परं संक्रमः “मोहगाउगमूलप्पगमीण न परोप्परंमि संकमणं" इतिवचनात् । 'साबाहनिई इत्यादि' आयुषां साबाधा अबाधासहिता या सर्वा स्थितिः सा यत्स्थितिरवगन्तव्या । केवलं "बंधुकोसाणं आवलिगूणा लिई जछि" इतिवचनात् बन्धावलिकोना अष्टव्या । तथाहि-आयुर्वन्धे प्रवर्तमान एव प्रथमसमये यद्वयं दखिक तद्वन्धावलिकातीतं समुधर्तयति । तत जपर्तनारूपसंक्रमे बन्धावलिकोना साबाधा यस्थितिः प्राप्यते । अथवाऽपवर्तनापि निर्व्याघातनाविन्यायुषो बन्धावलिकायामतीतायां सर्वदैव प्रवर्तते । ततस्तामधिकृत्य यथोक्ता यत्स्थितिरवसेया ॥३१॥ तदेवमुक्तमुत्कृष्टस्थितिसंक्रमपरिमाणं । संप्रति जघन्यस्थितिसंक्रमपरिमाणप्रतिपादनावसरः। जघन्य स्थितिसंक्रमश्च विधा-स्वप्रकृतौ परप्रकृतौ च । तत्र स्वप्रकृतौ जघन्यस्थितिसंक्रमप्रतिपादनार्थमाहआवरण विग्यदंसणचउक्कलोनंतवेयगाऊणं । एगा लिई जहन्नो जहि समयाहिगाव लिगा ॥३॥ Jain Education Dational For Privale & Personal use only Alinelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy