________________
प्रकृतिः
॥
कर्म- द कर्मानिहितं, तथापि बन्धोत्कृष्टायाः स्थितेः सकाशात् संक्रमोत्कृष्टा स्थितिः संख्येयगुणा अष्टव्या । नक्तं च चूर्णी
|बंधचिन संतकम्मलिई संखिजगुणा" । ननु नामकर्मण उत्कृष्टा स्थितिर्विशतिसागरोपमकोटीकोटीप्रमाणा तत आहारके ६॥
तीर्थकरे च संक्रमाऽत्कृष्टा स्थितिः प्राप्यमाणा बन्धावलिकोदयावलिकारहिता विंशतिसागरोपमकोटीकोटीप्रमाणैव लन्यते, कथमुच्यते तीर्थकराहारकयोः संक्रमतोऽप्युत्कृष्टा स्थितिरन्तःसागरोपमकोटीकोटीप्रमाणेति! तदयुक्तमनिप्रायापरिज्ञानात् । तथाहि-तीर्थकराहारकयोः प्रकृत्यन्तरस्य स्थितिः संक्रामति बन्धकाले नान्यदा, बन्धश्चानयोर्यथाक्रम विशुधसम्यग्दृष्टेः संयतस्य च, विशुधसम्यग्दृष्टीनां संयतानां च स्थितिसत्कर्म सर्वेषामपि कर्मणामायुर्वर्जानामन्तःसागरोप|मकोटीकोटीप्रमाणं नाधिकं । ततः संक्रमोऽप्येतावन्मात्र एव प्राप्यते नाधिक इत्यदोषः ॥३०॥
संप्रति सर्वासां प्रकृतीनां बन्धोत्कृष्टानां संक्रमोत्कृष्टानां वा संक्रमणकाले यावती स्थितिः प्राप्यते तावती 18 निर्दिदिकुराह| सवासि जहिश्गो सावलिगो सो अहाउगाणं तु । बंधुक्कोसुक्कोसो साबाहविऍ जहिश्गो ॥३१॥
सवासिं ति-सर्वासां प्रकृतीनां संक्रमो यत्स्थितिकः संक्रमणकाले या स्थितिर्विद्यते सा यस्थितिरित्युच्यते । सा ४|| यस्य संक्रमस्यास्ति स संक्रमो यस्थितिकः । या स्थितिर्विद्यते यस्यासौ यस्थितिक इति बहुव्रीहिसमाश्रयणात् । सावलिक आवलिकया सहितो अष्टव्यः । एतयुक्तं जवति–यः प्रागुक्तः संक्रमः स श्रावलिकया सहितः सन् यावान् भवति तावती संक्रमकाले स्थितिरित्यर्थः। ततो बन्धोत्कृष्टानामावलिकाहीना संक्रमोत्कृष्टानां त्वावलिकाधिकहीना संक्रमकाले
SROCARENCER
॥६॥
Jain Education
anal
For Private & Personal use only
Rahlibrary.org