SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ तदेवं यासां प्रकृतीनां बन्धे सति संक्रमाऽत्कृष्टा स्थितिनवति, तासामेव तत् उत्कृष्ट स्थितिसंक्रमपरिमाणमुक्तं । संप्रति पुनासां बन्धेन विना संक्रमादेव केवलाऽत्कृष्टा स्थितिर्खयते, तासामुत्कृष्टस्थितिसंक्रमपरिमाणनिरूपणार्थमाहमिछत्तस्सुक्कोसो निन्नमुहुत्तूणगो उ सम्मत्ते । मिस्सेवंतोकोडाकोडी श्राहारतित्थयरे ॥ ३० ॥ मिन्नत्तस्स त्ति-मिथ्यात्वस्योत्कृष्टः स्थितिसंक्रमो जिन्नमुहतोनोऽन्तमहर्मोनस्तथा सम्यक्त्वे सम्यक्त्वस्य मिश्रे मिश्रस्य चोत्कृष्टः स्थितिसंक्रमो निन्नमुहूर्तोनः। तुशब्दस्याधिकार्थसंसूचनादावलिकाधिकहीनश्च वेदितव्यः । श्यमत्र जावना-दशनमोहनीयत्रितयसत्कर्मा मिथ्यादृष्टिरुत्कृष्टे संक्शे वर्तमानो मिथ्यात्वस्योत्कृष्टां स्थिति वध्वा ततोऽन्तर्मुहूर्तमात्रानन्तरं मिथ्यात्वात् प्रतिपत्त्यविशुघिमासादयन् सम्यक्त्वं प्रतिपद्यते । ततो मिथ्यात्वस्योत्कृष्टां स्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणामन्तर्मुहूर्तानां सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्रमयति । सा च संक्रान्ता सती संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वस्थितिमपवर्तनाकरणेन स्वस्थाने संक्रमयति । सम्यग्मिथ्यात्वस्थितिमपि संक्रमावलिकायामती-15 तायामुदयावलिकात नपरितनी सम्यक्त्वे संक्रमयति अपवर्तयति च।तदेवं मिथ्यात्वस्यान्तर्मुहानः सम्यक्त्वसम्यग्मिथ्या-16 त्वयोस्त्वन्तर्मुहूर्तावलिकाधिकहीन उत्कृष्टः स्थितिसंक्रमः । इह तीर्थकरस्याहारकसप्तकस्य चोत्कृष्टः स्थितिबन्धोऽन्तःहासागरोपमकोटीकोटीप्रमाणः सत्कर्माप्येतेषामन्तःसागरोपमकोटीकोटीप्रमाणमेव ततः संशयः किमेताः संक्रमोत्कृष्टा उत-15 बन्धोत्कृष्टा इति तदपनोदार्थमाह-'अंतोकोमाकोमीत्यादि' आहारके श्राहारकसप्तके तीर्थकरे च संक्रमतः स्थितिसत्कर्म ठाअन्तःसागरोपमकोटीकोटी, अत एताः संक्रमोत्कृष्टाः । यद्यपि च वन्धेऽप्यन्तःसागरोपमकोटीकोटीप्रमाणं स्थितिस-11 -NCREASC- SACH 04 JainEducation NI For Privale & Personal Use Only Theibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy