SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ क०प्र० १५ सा बन्धोत्कृष्टा । या पुनर्बन्धेऽबन्धे वा सति संक्रमाडुत्कृष्टा स्थितिर्भवति सा संक्रमोत्कृष्टा । तत्र यासामुत्तरप्रकृतीनां स्वस्वमूलप्रकृत्यपेक्षया स्थितेन्यूनता न जवति, किं तु तुझ्यतैव, ता बन्धोत्कृष्टा ज्ञातव्याः । ताः सप्तनवतिसंख्याः । तद्यथा - ज्ञानावरणपश्ञ्चकं, दर्शनावरणनवकं, अन्तरायपञ्चकं, आयुश्चतुष्टयं, असातवेदनीयं, नरकधिकं तिर्यग्विकं, एकेन्द्रियजातिः, पञ्चेन्द्रियजातिः, तैजससप्तकं, श्रदारिकसप्तकं, वैक्रियसप्तकं, नीलतिक्तवर्जमशुनवर्णसप्तकं, अगुरुलघु, पराघातं, उपघातं, उच्छ्वासातपोद्योतानि, निर्माणं, षष्ठं संस्थानं, षष्ठं संहननं, अशुभ विहायोगतिः, स्थावरं, त्रसचतुष्कं अस्थिरपङ्कं नीचैर्गोत्रं, पोडश कषायाः, मिथ्यात्वं च । सर्वसंख्यया सप्तनवतिः । अत्र नरकतिर्यगायुषी यद्यपि स्वमूलप्रकृत्यपेक्षया तुझ्यस्थितिके न भवतः, तथापि संक्रमोत्कृष्टत्वाभावात्ते बन्धोत्कृष्टे उत्क्ते । शेषास्त्वेकपष्टिप्रकृतयः संक्रमोत्कृष्टाः । ताश्चेमाः - सातवेदनीयं, सम्यक्त्वं सम्यग्मिथ्यात्वं, नव नोकषायाः, आहारकसप्तकं, शुभवर्णाद्येकादशकं, नीलं, तिक्तं, देवधिकं मनुजधिकं द्वित्रिचतुरिन्द्रियजातयः, अन्तवर्जीनि संस्थानांनि, अन्तवर्जीनि संहननानि, प्रशस्त विहायोगतिः, सूक्ष्मं, साधारणं, अपर्याप्तं, स्थिरशुजसुभगसुस्वरादेययशः कीर्तितीर्थकरोच्चैर्गोत्राणि च । तत्र बन्धोत्कृष्टानां मतिज्ञानावरणीयादिमिथ्यात्वषोमशकषायनरक विकादीनां यथाक्रमं त्रिंशत्सप्ततिचत्वारिंशविंशतिसागरोपमकोटी कोटी स्थितिकानां ज्येष्ठ उत्कृष्टः स्थितिसंक्रमः ' (व) लियडुगह त्ति' श्रावलिकाद्विकहीनः । तथा हि-स्थितिर्वा सती बन्धावलिकायामतीतायां सत्यां संक्रामति । तत्राप्युदयावलिका सकलकरणायोग्येति कृत्वोदयावलिकात उपरितनी । ततो बन्धो|ष्टानां मतिज्ञानावरणीयानामुत्कृष्टः स्थितिसंक्रमो बन्धावलिकाविकहीन एव प्राप्यते । इहोदयवतीनामनुदयवतीनां वा sonal: For Private & Personal Use Only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy