SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पट कर्म ॥ ४॥ RRRRRRR सती इस्वीकृता, अन्यां वा प्रकृति नीता पतगृहप्रकृतिस्थितिषु मध्ये नीत्वा निवेशिता स स्थितिसंक्रम उच्यते । एतदुक्तं प्रकृतिः भवति-विविधः स्थितिसंक्रमो मूलप्रकृतिस्थितिसंक्रम उत्तरप्रकृतिस्थितिसंक्रमश्च । तत्र मूल प्रकृतिस्थितिसंक्रमोऽष्टप्रकारः। तद्यथा-झानावरणीयस्य यावदन्तरायस्य । उत्तरप्रकृतिस्थितिसंक्रमोऽष्टपंचाशदधिकशतधा । तद्यथा-मतिज्ञानावरणीयस्य श्रुतज्ञानावरणीयस्य यावषीर्यान्तरायस्य । 'तदेवं मूलुत्तरपगईल' इत्यनेन नेद उक्तः। 'उवट्टिया व' इत्यादिना तु| विशेषलक्षणं त्रिप्रकारं । तत्र कर्मपरमाणूनां इस्वस्थितिकाखतामपहाय दीर्घकालतया व्यवस्थापनमुपर्तना। कर्मपरमाणूनामेव दीर्घस्थितिकालतामपहाय इस्वस्थितिकालतया व्यवस्थापनमपवर्तना । यत्पुनः संक्रम्यमाणप्रकृतिस्थितीनां पतग-18 हप्रकृतौ नीत्वा निवेशनं तत्प्रकृत्यन्तरनयनं, स्थितीनां चान्यत्र निवेशनं स्थितियुक्तानां परमाणुनामवसेयं, स्थितेरन्यत्र नेतुमशक्यत्वात् । इदं च विशेषलक्षणं सामान्यलक्षणे सत्येवावगन्तव्यं, न सर्वथा तदपवादेन, तेन मूलप्रकृतीनां परस्परं संक्रमप्रतिषेधात्, तासामन्यप्रकृत्यन्तरनयनलदणः स्थितिसंक्रमो न भवति, किंतु पावेव उपर्तनापवर्तनालदाणी संक्रमौ । उत्तरप्रकृतीनां तु त्रयोऽपि संक्रमा अष्टव्याः॥२०॥ ॥ तदेवं दविशेषलक्षणे प्रतिपाद्य संप्रत्युत्कृष्टस्थितिसंक्रमपरिमाणप्रतिपादनार्थमाहतीसासत्तरि चत्तालीसावीसुददिकोडि कोडीणं । जेहा आविगगहा सेसाण विश्राविगतिगूणा॥णा । तीस त्ति-इह सर्वासां प्रकृतीनां बन्धमाश्रित्योत्कृष्टा स्थितिःप्रागेव बन्धनकरणे प्रतिपादिता । अत्र पुनः संक्रमे ॥ ४॥ उत्कृष्टा स्थितिश्चिन्त्यमाना विधा प्राप्यते-बन्धोत्कृष्टा संक्रमोत्कृष्टा च । तत्र या बन्धादेव केवलामुत्कृष्टा स्थितिर्खन्यते । Jain Educati o nal For Privale & Personal use only Relnelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy