________________
पञ्चनवतिः विनवतिः चतुरशीतिः ध्यशीतिश्च संक्रामति । अथवाऽपर्याप्तविकलेन्धियतिर्यक्पश्चेन्धियमनुजप्रायोग्यां |
तैजसकामणवर्णादिचतुष्कागुरुलघूपधातनिर्माणबीजियाद्यन्यतमजातिहुँमसंस्थानसेवातसंहननौदारिकशरीरौदारिकांगोदीपांगतिर्यग्गतितिर्यगानुपूर्वीत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुनाशुलान्यतरउनेगानादेयायशःकीर्तिलक्षणां पञ्चविं
शति बनतामेकदित्रिचतुःपञ्चेन्धियतिरश्चां घ्युत्तरशतादिसत्कर्मणां पञ्चविंशती घ्युत्तरशतादीनि पंच संक्रमस्थानानि
संक्रामन्ति । तथा पर्याप्तकैकेन्धियप्रायोग्यां वर्णादिचतुष्कागुरुलघूपघातनिर्माणतैजसकार्मणहुंमसंस्थानौदारिकशरीरकेहायजातितिर्यग्गतितिर्यगानुपूर्वीबादरसूदमान्यतरस्थावरपर्याप्तप्रत्येकसाधारणान्यतरास्थिराशुजमुनगानादेयायश-कीर्ति
लक्षणां त्रयोविंशतिं बनतामेकदित्रिचतुःपञ्चेन्जियतिरश्चां ड्युत्तरशतपञ्चनवतित्रिनवतिचतुरशीतिक्ष्यशीतिसत्कर्मणां यथा
संख्यं ध्युत्तरशतादीनि पञ्च संक्रमस्थानानि संक्रामन्ति ॥ २७॥ है तदेवमुक्तः प्रकृतिसंक्रमः । संप्रति स्थितिसंक्रमानिधानावसरः । तत्र चैतेऽर्थाधिकाराः । तद्यथा-लेदो विशेषलक्षणं उत्कृष्टस्थितिसंक्रमणप्रमाणं जघन्यस्थितिसंक्रमप्रमाणं साद्यादिप्ररूपणा स्वामित्वप्ररूपणा चेति । तत्रनेदविशेषलद
योः प्रतिपादनार्थमाहविसंकमो त्ति वुच्चर मूवुत्तरपगईल य जा हि वि। जबटिया उ उवटिया व पगई निया वऽमं ॥२॥
ठिकत्ति-इह 'मूलुत्तरपगईज' इत्यत्र षष्ठ्यर्थे पञ्चमी । ततोऽयमर्थः-हि स्फुटं या स्थितिर्मूलप्रकृतीनामष्टसंख्यानामुउत्तरप्रकृतीनां वाऽष्टपञ्चाशदधिकशतसंख्यानां संबन्धिनी जघर्तिता इस्वीनता सती दीर्घाकृता, अपवर्तिता वा दीधीनूता|
SANSARKAR
Jain Educatio
n
al
For Privale & Personal use only
HOMEmelibrary.org