________________
कर्म॥ ३॥
प्रकृतिः
RECORONSECUREMACHAR
तथा त्रिनवतिसत्कर्मणो मिथ्यादृष्टेर्देवगतिप्रायोग्यामष्टाविंशति बनतो देवगतिदेवानुपूर्वी क्रियसप्तकानां बन्धावलिकाया| अन्यन्तरे वर्तमानस्य चतुरशीतिरष्टाविंशतौ संक्रामति । अथवा त्रिनवतिसत्कर्मणो मिथ्यादृष्टेनरकगतिप्रायोग्यां पूर्वोतामष्टाविंशतिं बनतो नरकगतिनरकानुपूर्वी क्रियसप्तकानां बन्धावलिकाया अन्यन्तरे वर्तमानस्य चतुरशीतिरष्टाविंशतौ संक्रामति । षड्रिंशत्यादिपतगृहेषु संक्रमस्थानान्याह-'ते चियेत्यादि' शेषेषु षडिशतिपञ्चविंशतित्रयोविंशतिलदाणेषु पतद्रहेषु तान्येव पूर्वोक्तानि व्युत्तरशतादीनि षमवतिरहितानि ध्यशीतियुतानि पञ्च संक्रमस्थानानि संक्रामन्ति। तद्यथा-18 ध्यत्तरशतं पञ्चनवतिस्त्रिनवतिश्चतुरशीतियशीतिश्च । तत्रैकेन्जियादीनां नैरयिकवर्जितानां ध्युत्तरशतसत्कर्मणां पञ्चनवतिसत्कर्मणां च तैजसकार्मणागुरुलघूपघातनिर्माणवर्णादिचतुष्कैकेन्जियजातिहुंमकसंस्थानौदारिकशरीरतिर्यग्गतितिर्यगानुपूर्वीस्थावर (बादर) पर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुनाशुलान्यतरउ गानादेयायशःकीर्तिपराघातोबासातपोद्योतान्यतररूपामेकेन्धियप्रायोग्यां षड्विंशतिं बनतां घ्युत्तरशतं पञ्चनवतिश्च तस्यामेव षड्विंशतौ संक्रामति । तथा तेषामेवैकेन्छियादीनां देववर्जानां त्रिनवतिसत्कर्मणां देवनारकवर्जानां चतुरशीतिसत्कर्मणां च तामेव पूर्वोक्तां षडिशतिं बनतां त्रिनवतिश्चतुरशीतिश्च तस्यामेव षड्रिंशतौ संक्रामति । तथा तेषामेवैकेजियादीनां देवनारकमनुष्यवर्जानां ध्यशीतिसत्कर्मणां तामेव पूर्वोक्तां षड्विंशति बनतां ध्यशीतिस्तस्यामेव षड्विंशतौ संक्रामति। तथा पञ्चविंशतिपतहे तान्येव पञ्च संक्रमस्थानानि चिन्त्यन्ते-तत्रैकेनिज्यपर्याप्तप्रायोग्यां पूर्वोक्तामेव षड्रिंशतिमातपेनोद्योतेन वा रहितां पञ्चविंशति बनतामेकनित्रिचतुरिन्जियादीनां घ्युत्तरशतपश्चनवतित्रिनवतिचतुरशीतिघ्यशीतिसत्कर्मणां यथासंख्यं तस्यामेव पञ्चविंशतौ घ्युत्तरशतं
Jain Education International
For Private & Personal use only
aniliyainelibrary.org