SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Jain Education कानुपूर्वी पञ्चेन्द्रियजातिवै क्रियशरीरवै क्रियांगोपांग संस्थानपराघातोवासाप्रशस्त विहायोग तित्रस बादरपर्याप्त प्रत्येक स्थिरा - स्थिरान्यतरशुभाशुभान्यतरदुर्जगदुःस्वरानादेयायशः कीर्तिवर्णादिचतुष्कागुरुल धूपघाततैजसकार्मण निर्माणलक्षणां, तथा मिथ्यादृष्टेः सम्यग्दृष्टेर्वा देवगतिप्रायोग्यां तैजसकार्मणवर्णादिचतुष्का गुरुलघूपघात निर्माणदेवगतिदेवानुपूर्वी पञ्चेन्द्रियजातिवै क्रियशरीरवै क्रियांगोपांगसमचतुरस्र संस्थानपराधातोना सप्रशस्त विहायोग तित्रसवादरपर्याप्तप्रत्येक स्थिरास्थिरान्यतरशुभाशुचान्यतरसुभगसुस्वरादेययशः कीर्त्य यशः कीर्त्यन्यतरलक्ष्णामष्टाविंशतिं बनतो हुयत्तरशतसत्कर्मणो ह्युत्तरशत| मष्टाविंशतिपतद्ध हे संक्रामति । तथा मनुष्यस्य तीर्थकरनाम सत्कर्मणः पूर्वमेव नरके बच्चायुष्कस्य सतो नरकानिमुखस्य सतो मिथ्यात्वं प्रपन्नस्य नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बभ्रतः षष्णवतिसत्कर्मणोऽष्टाविंशतिपतग्रहे षणवतिः | संक्रामति । यथा घ्युत्तरशतस्य जावना कृता तथा पञ्चनवतेरपि जावना कार्या । केवलं व्युत्तरशतस्थाने पञ्चनवतिरित्युच्चारणीयं । तथा मिथ्यादृष्टे स्त्रिनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बनतो वैक्रियसप्तकदेवगतिदेवानुपूर्वीणां बन्धावलिकायाः परतो वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति । अथवा पञ्चनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामेवाष्टाविंशतिं बनतो देवगतिदेवानुपूर्व्योर्बन्धावलिकाया अन्यन्तरे वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति । त्रिनवतिसत्कर्मणो मिथ्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वी कामष्टाविंशतिं बनतो नरकगतिनरकानुपूर्वी वै क्रियसप्तकानां बन्धावलिकायाः परतो वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति । अथवा पञ्चनवतिसत्कर्मणो मिथ्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बनतो नरकगतिनरकानुपूर्व्योर्वन्धावलिकाया अन्यन्तरे वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति । ontal For Private & Personal Use Only celibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy