SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ दे तावत्संक्रामन्ति यावदन्तर्मुहूर्त । ततः संज्वलन क्रोधस्य प्रथम स्थितौ समयोनावलिका त्रिकशेषायां संज्वलन क्रोधोऽपि पतद्रहो न जवतीति चतुष्कात्तस्मिन्नपगते शेषे त्रिकरूपे पतद्रहे ताः पूर्वोक्ता एकादश प्रकृतयः संक्रामन्ति । ताश्च | तावद्यावत् समयोनमावलिकाधिकं । ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे क्रोधधिके उपशान्ते शेषा नव प्रकृतयः पूर्वोक्त एव त्रिकरूपे पतन हे संक्रामन्ति । ताश्च तावद्यावत्समयोनमावलिकाधिकं । ततः संज्वलनक्रोधे उपशान्तेऽष्टौ संक्रामन्ति ताश्च त्रिकरूपे पत तावत्संक्रामन्ति यावदन्तर्मुहूर्त । ततः संज्वलनमानस्य प्रथम स्थितौ समयोनावलिकात्रिकशेषायां संज्वखनमानोऽपि पतद्रहो न जवतीति त्रिकात्तस्मिन्नपनीते शेषे धिकरूपे पतद्रहे पूर्वोक्ता अष्टौ प्रकृतयः संक्रामन्ति । ताश्च तावद्यावत्समयोनमावलिकाधिकं । ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मानविक उपशान्ते शेषाः षट् प्रकृतयो धिकपतहे संक्रामन्ति । ताश्च तावद्यावत्समयोनमावलिकाधिकं । ततः संज्वलनमान उपशान्ते पञ्च संक्रामन्ति । ताश्च विकरूपे पतद्रड़े तावत्संक्रामन्ति यावदन्तर्मुहूर्त । ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिका त्रिकशेषायां संज्वलनमायापि पतद्ब्रहो न जवतीति द्विकात्तस्यामपगतायां शेषे संज्वलनखोज एवैकस्मिंस्ताः पञ्च प्रकृतयः संक्रामन्तीति । ताश्च तावद्यावत् समयोनावलिकाधिकं । ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाकेि उपशान्ते शेषास्तिस्रः प्रकृतयः संज्वलनखोजे संक्रामन्ति । ताश्च तावद्यावत् समयोनमावलिकाधिकं । ततः संज्वलनमायायामुपशान्तायां शेषे द्वे अप्रत्याख्यानप्रत्याख्यानावरण सोनलक्षणे प्रकृती संज्वलनलोने संक्रामतः । ते चान्तमुहूर्त कालं यावत् । ततोऽनिवृत्तिवादर संपरायगुणस्थानकचरमसमये ते अप्युपशान्ते इति न किमपि क्वापि संक्रामति । Jain Education tional For Private & Personal Use Only inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy