________________
4
- 49
प्रकृतिः
शान्ते शेषाः पञ्च प्रकृतयस्त्रिकरूपे पतनहे संक्रामन्ति । ताश्च तावद्यावत्समयोनमावलिकाधिकं । ततः संज्वलनमाया-
यामुपशान्तायां शेषाश्चतस्रः प्रकृतयः संक्रामन्ति । ताश्च तावद्यावदन्तर्मुहूर्त । ततोऽनिवृत्तबादरसंपरायचरमसमयेऽप्र1७६॥ त्याख्यानप्रत्याख्यानावरणलक्षणे लोनदिके उपशान्ते शेषे हे प्रकृती संक्रामतः। ते च मिथ्यात्वसम्यग्मिथ्यात्वलक्षणे ।
न चैते संज्वलनलोले संक्रामतः, दर्शनमोहनीयचारित्रमोहनीययोः परस्परं संक्रमानावात् । ततस्तस्यापि पतनहता न जवतीति प्योरेव ते के संक्रामतः । तत्र मिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः, सम्यग्मिथ्यात्वं सम्यक्त्वे । तदेवमौपश|मिकसम्यग्दृष्टरुपशमश्रेण्यां संक्रमपतगृहविधिरुक्तः । संप्रति दायिकसम्यग्दृष्टरुपशमश्रेण्यां संक्रमपतगृहविधिरुच्यते-तदत्रानन्तानुबन्धिचतुष्टयदर्शनत्रिकरूपे सप्तके पिते सति एकविंशतिसत्कर्मा सन् क्षायिकसम्यग्दृष्टिरुपशमश्रेणिं प्रतिप
द्यते । तस्य चान्तर्मुहूर्त कालं यावत्पुरुषवेदसंज्वलनचतुष्टयरूपे पञ्चकपतद्हे एकविंशतिः संक्रामति । ततोऽन्तरकरणे कृते सति संज्वलनलोजस्य संक्रमो न नवतीति एकविंशतेस्तस्मिन्नपनीते शेषा विंशतिः पञ्चकपतनहे संक्रामति । सा चान्तर्मुहूर्त कालं यावत् । ततो नपुंसकवेदे उपशान्ते एकोनविंशतिः। सापि चान्तर्मुहूर्त कालं यावत् । ततः स्त्रीवेदे उपशान्ते शेषा अष्टादश प्रकृतयस्तस्मिन्नेव पञ्चकपतगहे संक्रामन्ति । ताश्च तत्र तावत् यावदन्तर्मुहूर्त । ततः पुरुषवेदस्य प्रथम स्थितौ समयोनावलिकाधिकशेषायां पुरुषवेदः पतनहो न भवतीति पञ्चकात्तस्मिन्नपगते शेषे चतुष्करूपे पतद्रहे ता एवाष्टादश प्रकृतयः संक्रामन्ति । ततः षट्सु नोकषायेषूपशान्तेषु शेषा कादश प्रकृतयश्चतुष्करूपे एव तस्मिन् पतगृहे संक्रामन्ति । ताश्च तावद्यावत्समयोनमावलिकादिकं । ततः पुरुषवेद उपशान्ते एकादश । ताश्चतुष्करूपे पत
॥५६॥
Jain Educati
o nal
For Private & Personal use only
Relibrary.org