SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ SACAR** श्रावखियासु पढमविसु सेसासुऽविय वेदो" इतिवचनात् पुरुषवेदः पतगहो न जवति । ततः प्रागुक्तात् सप्तकात्पुरुषवेदेऽपनीते शेषे षटरूपे पतगहे प्रागुक्ता विंशतिः संक्रामति। ततः षट्सु नोकषायेषूपशान्तेषु शेषाश्चतुर्दशप्रकृतयः प्रागुक्त एव षटूरूपे पतगृहे संक्रामन्ति । ताश्च तावत्संक्रामन्ति यावत्समयोनमावलिकादिकं । ततः पुरुषवेदे उपशान्ते शेषास्त्र-18 योदश पदरूपे पतनहे संक्रामन्ति । ताश्च तत्र तावद्यावदन्तर्मुहूर्त । ततः संज्वलनक्रोधस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनक्रोधोऽपि “तिसु श्रावलियासु समऊणियासु अपमिग्गहाउ संजवणा" इति वचनात् पतगहो । न जवतीति प्रागुक्तात् षट्ठात्तस्मिन्नपसारित शेषे पञ्चकरूपे पतनहे ता एव त्रयोदश प्रकृतयः संक्रामन्ति । ततोऽप्रत्याख्यानप्रत्याख्यानावरपक्रोधधिक उपशान्ते शेषा एकादश प्रागुक्त एव पश्चकपतगृहे संक्रामन्ति । ताश्च तावद्यावत्समयोनावलिकादिकं । ततः संज्वलनक्रोधे उपशान्ते शेषा दश प्रकृतयस्तस्मिन्नेव पञ्चकपतगहे तावत्संक्रामन्ति यावदन्तर्मुहूर्त । ततः संज्वलनमानस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनमानोऽपि पतनहो न जवतीति पञ्चकात्तस्मिन्नपनीते शेषे चतुष्करूपे पतनहे ता एव दश प्रकृतयःसंक्रामन्ति । ताश्च तावद्यावत्समयोनमावलिकादिक । ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मानदिके उपशान्ते शेषा अष्टौ प्रकृतयश्चतुष्करूपे एव पतगृहे संक्रामन्ति। ततः संज्वलनमाने उपशान्ते सप्त । ताश्च सप्त चतुष्करूपे पतनहेऽन्तर्मुहूर्त कालं यावत्संक्रामन्ति । ततः संज्वलनमायायाः प्रथमस्थितौ सम-18 योनावलिकात्रिकशेषायां संज्वलनमायाऽपि पतद्रहो न लवतीति चतुष्कात्तस्यामपगतायां शेषे त्रिकरूपे पतनहे पूर्वोक्ताः सप्त संक्रामन्ति । ताश्च तावद्यावत् समयोनमावखिकादिकं । ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायादिके उप * * Jain Educatio * n al For Privale & Personal use only l ibraryong
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy