SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ कर्म # 32 11 शकषाय पुरुषवेदनयजुगुप्साऽन्यतरयुगलसम्यक्त्वसम्यग्मिथ्यात्वरूपे एकोनविंशतिपतहे, देशविरतानां प्रत्याख्याना - वरसंज्वलनकषायपुरुषवेदनयजुगुप्साऽन्यतरयुगलसम्यक्त्वसम्यग्मिथ्यात्वलक्षणे पञ्चदशपत है, प्रमत्ताप्रमत्तानां संज्वलनचतुष्टयपुरुषवेदसम्यक्त्वसम्यग्मिथ्यात्वनयजुगुप्साऽन्यतरयुगलरूपे एकादशपत हे संक्रामति । तेषामेवाविरत| सम्यग्दृष्ट्यादी नामावलिकायाः परतः सम्यग्मिथ्यात्वं संक्रमे पतद्रहे च लभ्यते इति सप्तविंशतिः प्रागुक्तेषु त्रिषु पतनदेषु संक्रामति । तथा तेषामेवाविरतसम्यग्दृष्ट्यादीनामनन्तानुबन्धिषूपलितेषु चतुर्विंशतिसत्कर्मणां क्षायोपशमिकसम्यदृष्टीनां सम्यक्त्वं पतङ्ग्रह इति कृत्वा शेषा त्रयोविंशतिः प्रागुक्तेष्वेवैकोनविंशत्यादिषु त्रिषु पतद्भहेषु संक्रामति । ततो मिथ्यात्वे पिते सति सम्यग्मिथ्यात्वं पतद्भहनावे न सज्यते, मिथ्यात्वं च संक्रमे न लभ्यते । ततः शेषा द्वाविंशतिर - विरतदेश विरत संयतानां यथासंख्यमष्टादशचतुर्दशदशरूपेषु पतद्रहेषु संक्रामति । ततः सम्यग्मिथ्यात्ये रूपिते सति सम्य| ग्मिथ्यात्वस्य न संक्रमो नापि पतग्रह इत्येकविंशतिरविरतादीनां यथासंख्यं सप्तदशत्रयोदशनवकरूपेषु पतद्रहेषु संकामति । संप्रत्योपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य संक्रममाश्रित्य पतग्रहविधिरुच्यते-चतुर्विंशतिसत्कर्मणः सम्यक्त्वं मिथ्यात्वसम्यग्मिथ्यात्वयोः पतग्रह एवेति कृत्वा तस्मिन्नपसारिते शेषा त्रयोविंशतिः पुंवेद संज्वलनचतुष्टयसम्यक्त्व सम्यमिथ्यात्वरूपे सप्तकपतद्रहे संक्रामति । तस्यैवोपशमश्रेण्यां वर्तमानस्यान्तरकरणे कृते संज्वलनलोजस्य संक्रमो न जवतीति तस्मिन्नपसारिते शेषा घाविंशतिः पूर्वोक्त एव सप्तकपत हे संक्रामति । तस्यैव नपुंसकवेदे उपशान्ते सप्तकपतहे एकविंशतिः । ततः स्त्रीवेदे उपशान्ते विंशतिः । ततः पुरुषवेदस्य प्रथम स्थितौ समयोनावलिकाधिकशेषायां “ डुसु Jain Education ional For Private & Personal Use Only प्रकृतिः ॥ ७५ ॥ elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy