________________
OROSAROKARMACOCCASG
प्रत्याख्यानावरणक्रोधदिके उपशान्ते शेषा एकादश संक्रमे प्राप्यन्ते । पकश्रेण्यामेकादशन्यः स्त्रीवेदे दीणे शेषा दश संक्रामन्ति । औपशमिकसम्यग्दृष्टेवोपशमश्रेण्यां वर्तमानस्यैकादशच्यः संज्वलनलोने उपशान्ते शेषा दश संक्रामन्ति । हायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताच्य एकादशन्योऽप्रत्याख्यानप्रत्याख्यानावरणलदाणे क्रोधधिक उपशान्ते शेषा नव संक्रामन्ति । तस्यैव संज्वलनक्रोधेऽप्युपशान्तेऽष्टौ । अथवीपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्यो दशज्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मानधिके उपशान्ते शेषा अष्टौ संक्रामन्ति । तस्यैव संज्वलनमाने उपशान्ते सप्त । दायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्योऽष्टान्योऽप्रत्याख्यानप्रत्याख्यानावरणलकणे मानधिक उपशान्ते शेषाः षट् संक्रामन्ति । तस्यैव संज्वलनमान उपशान्ते पञ्च । यद्यौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्यः सप्तन्यः प्रकृतिभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाधिक उपशान्ते शेषाः पञ्च संक्रामन्ति । तस्यैव संज्वलनमायायामुपशान्तायां चतस्रः । अथवा दायिकसम्यग्दृष्टेः पकस्य प्रागुक्तान्यो दशन्यः षट्सु नोकषायेषु क्षीणेषु शेषाश्चतस्रः प्रकृतयः संक्रामन्ति । तस्यैव पुरुषवेदे क्षीणे तिस्रः। अथवा दायिकस४ म्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यः पञ्चन्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायादिके उपशान्ते शेषास्तिस्रः संक्रामन्ति । तस्यैव संज्वलनमायायामुपशान्तायां । अथवौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुकान्यश्चतसृत्यः प्रकृतिज्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे खोजदिक उपशान्ते शेषे हे प्रकृती संक्रामतः। अथवा दायिकसम्यग्दृष्टेः पकस्य प्रागुक्तान्यस्तिसन्यः संज्वलनक्रोधे हीणे संक्रामतः। तस्यैव संज्वलनमाने क्षीण एका।
JainEducation
LON
For Pawale & Personal use only