SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ x 2- कर्म प्रकृतिः ॥७ ॥ REA4 ROCENCEREMOICROSONG तदेवं परिजाव्यमानेऽष्टाविंशतिचतुर्विंशतिसप्तदशषोमशपञ्चदशलक्षणानि संक्रमस्थानानि न प्राप्यन्ते इति प्रतिषिध्यन्ते। तेषु च प्रतिषिकेषु शेषाणि त्रयोविंशतिसंख्यानि संक्रमस्थानान्यवगन्तव्यानि । एतेषु संक्रमस्थानेषु मध्ये पञ्चविंशतिप्रकृत्यात्मकं संक्रमस्थानं साद्यादिरूपतया चतुःप्रकारं । तद्यथा-साधनादि ध्रुवमध्रुवं च । तत्राष्टाविंशतिसत्कर्मणः सम्यक्त्वसम्यग्मिथ्यात्वयोरुषलितयोर्नवत् सादि, अनादिमिथ्यादृष्टेरनादि, अध्रुवध्रुवता जव्याजव्यापेक्ष्या । शेषाणि तु संक्रमस्थानानि साद्यधुवाणि, कादाचित्कत्वात् ॥१०॥ कृता मोहनीये संक्रमासंक्रमस्थानप्ररूपणा । संप्रति पतगृहापतगृहस्थानप्ररूपणार्थमाहसोलस बारसगहग वीसग तेवीसगाश्गे बच्च । वङिय मोहस्स पडिग्गदा उ अठारस हवन्ति ॥१९॥ __ सोलस त्ति-पोमश बादशाष्टौ विंशतिस्त्रयोविंशत्यादयश्च षट् । तद्यथा-त्रयोविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पड़िशतिः सप्तविंशतिरष्टाविंशतिश्च । एतानि स्थानानि वर्जयित्वा शेषाएयेकदित्रिचतुःपञ्चषट्सप्तनवदशैकादशत्रयोदशचतु-| देशपञ्चदशसप्तदशाष्टादशैकोनविंशत्येकविंशतिघाविंशतिलक्षणानि अष्टादश पतब्रहस्थानानि नवन्ति । तत्र कस्मिन् पतद्भहे काः प्रकृतयः संक्रामन्तीत्येतनाव्यते-तत्र मिथ्यादृष्टरष्टाविंशतिसत्कर्मणो मिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः पतगह इति तस्मिन्नपसारिते शेषा सप्तविंशतिमिथ्यात्वषोमशकषायान्यतरवेदलयजुगुप्साहास्यरतियुगलारतिशोकयुगलान्यतरयुगललक्षणायां हाविंशतौ संक्रामति । तस्यैव सम्यक्त्व उपलिते सप्तविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यग्मिथ्यात्वस्य पतद्रह इति तस्मिन्नपसारिते शेषा पड्रिंशतिः प्रागुक्तायां हाविंशतौ संक्रामति । तस्यैव मिथ्यादृष्टेः -%* * ॥ ४॥ 484 Jain Education anal For Private & Personal use only HTallelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy