________________
कर्म
प्रकृतिः
॥७३॥
रानुपूर्व्या संक्रमो जवतीतिवचनप्रामाण्यात् अनन्तानुबन्धिचतुष्टयस्य च विसंयोजितत्वाऽपशान्तत्वामा संक्रमालावः। सम्यक्त्वं च मिथ्यात्वसम्यग्मिथ्यात्वयोः पतद्भह इति संज्वलनलोजानन्तानुवन्धिचतुष्टयसम्यक्त्वेष्वष्टाविंशतेरपनीतेषु शेषा वाविंशतिः संक्रामति । तस्यैवीपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य नपुंसकवेदे उपशान्ते एकविंशतिः । वाविंशतिसत्कर्मणो वा सम्यक्त्वं न कापि संक्रामतीत्येकविंशतिः संक्रमे प्राप्यते । या दपक श्रेण्यां वर्तमानस्य दपकस्य यावदद्याप्यष्टौ कषाया न यमुपयान्ति तावदेकविंशतिः संक्रमे प्राप्यते । औपशमिकसम्यग्दृष्टेः संबन्धिन्याः प्रागुक्ताया एकविंशतेः स्त्रीवेदे उपशान्ते सति शेषा विंशतिः संक्रामति । यहा दायिकसम्यग्दृष्टरुपशमणि प्रतिपन्नस्य चारित्रमोहनीयस्यान्तरकरणे कृते लोजसंज्वलनस्यापि प्रागुक्तयुक्तेः संक्रमो न लवतीति तस्मिन्नपसारित विंशतिः संक्रमे प्राप्यते । ततो नपुंसकवेदे उपशान्ते एकोनविंशतिः । स्त्रीवेदे उपशान्तेऽष्टादश । औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताया विंशतेः षट्सु नोकषायेषूपशान्तेषु शेषाश्चतुर्दश संक्रामन्ति । ततः पुरुषवेदे उपशान्ते त्रयोदश । यहा दपकस्य पकश्रेण्यां वर्तमानस्य प्रागुक्ताया एकविंशतेरष्टसु कषायेषु क्षीणेषु शेषास्त्रयोदश संक्रामन्ति । तस्यैव पकस्य चारित्रमोहनीयस्यान्तरकरणे कृते संज्वलनलोजस्य प्रागुक्तयुक्तेः संक्रमो न लवतीति तस्मिन्नपसारिते शेषा कादश संक्रामन्ति । अथवा दायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्योऽष्टादशज्यः षट्सु नोकषायेषूपशान्तेषु सत्सु शेषा हादश संक्रामन्ति । ततः पुरुषवेद उपशान्ते एकादश । पकस्य वा प्रागुक्तान्यो बादशज्यो नपुं. दासकवेदे क्षीणे शेषा एकादश संक्रामन्ति । अथवौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां प्रागुक्तान्यस्त्रयोदशन्योऽप्रत्याख्यान
*SGRACCA-ASCR-NCRECACCOCKP--4
Jain Education instional
For Private & Personal use only
nelibrary.org