________________
FACHANAKAMAMESCARE
त्वस्य पतगह इति तद्व्यतिरिक्ताः शेषाः षड्रिंशतिः संक्रामन्ति । सम्यग्मिथ्यात्वेऽप्युलिते सति पड्रिंशतिसत्कर्मणः पञ्चविंशतिः। अथवाऽनादिमिथ्यादृष्टेः षड्विंशतिसत्कर्मणः पञ्चविंशतिः, मिथ्यात्वस्य संक्रमाजावात् , न हि तत् चारित्रमोहनीये संक्रामति, दर्शनमोहनीयचारित्रमोहनीययोः परस्परं संक्रमाजावात् । अथवौपशमिकसम्यग्दृष्टरष्टाविंशतिसकर्मणः सम्यक्त्वलानादावलिकाया ऊर्ध्व वर्तमानस्य सम्यक्त्वे मिथ्यात्वसम्यग्मिथ्यात्वयोः संक्रमः । तेन तत् पतग्रह इति । तस्मिन्नपसारिते शेषा सप्तविंशतिः संक्रमे प्राप्यते । तस्यैव चौपशमिकसम्यग्दृष्टेरष्टाविंशतिसत्कर्मण श्रावलिकाया: अन्यन्तरे वर्तमानस्य सम्यग्मिथ्यात्वं सम्यक्त्वे न संक्रामति। यतो मिथ्यात्वपुजवा एव सम्यक्त्वानुगति (त)विशोधिप्रजावतः सम्यग्मिथ्यात्वलक्षणं परिणामान्तरमापादिताः। अन्यप्रकृतिरूपतया परिणामान्तरापादनं च संक्रमः, संक्रमावलि
कागतं च सकलकरणायोग्यमिति सम्यक्त्वलानादावलिकाया अन्यन्तरे वर्तमानेन सम्यग्मिथ्यात्वं सम्यक्त्वे न संक्रम्यते, है किंतु केवलं मिथ्यात्वमेव । ततः सम्यग्मिथ्यात्वेऽप्यपसारिते शेषा षड्रिंशतिः संक्रामति। चतुर्विंशतिस्तु संक्रमे न प्राप्यते, यत-* पाश्चतुर्विशतिसत्कर्मा सम्यग्दृष्टिमिथ्यात्वं गतः सन् यद्यप्यनन्तानुबन्धिनो नूयोऽपि बध्नाति, तथापि तान् सतोऽपि न संक्रमय-16 तिवन्धावलिकागतस्य सर्वकरणायोग्यत्वात्।मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः पतगह इति तस्मिन्नपसारिते शेषा त्रयोविंशतिरेव संक्रामति अथवा चतुर्विंशतिसत्कर्मणः सम्यग्दृष्टेः सम्यक्त्वं मिथ्यात्वसम्यग्मिथ्यात्वयोः पतगह इति तस्मिन्नपसा-14 शारित शेषा त्रयोविंशतिः संक्रामति । तस्यैव मिथ्यात्वे पिते पाविंशतिः । अथवीपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य |
चारित्रमोहनीयस्यान्तरकरणे कृते सति लोजसंज्वलनस्यापि संक्रमोन नवति, "अन्तरकरणे कृते पुरुषवेदसंज्वलनचतुष्टययो-15
क०प्र०१३
Jain Educati
o nal
For Privale & Personal use only
O
nelibrary.org