SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥१२॥ मिथ्यादृष्टिप्रनृतीना सूक्ष्मसंपरायपर्यन्तानां सातासातसत्कर्मणां सातवेदनीयं पतगृहः, असातं संक्रमस्थानं । असातबन्धकानां पुनर्मिथ्यादृष्टिप्रनृतीनां प्रमत्तसंयतपर्यन्तानां सातासातसत्कर्मणां सातवेदनीय पतगृहः, सातवेदनीयं तु संक्रमस्थानं । इमौ च सातासातरूपी संक्रमपतगहौ साद्यध्रुवौ नूयोनूयः परावृत्त्य(त्ति)नावात् । तथा मिथ्यादृष्टिप्रनृतीनां सूक्ष्मसंपरायपर्यन्तानामुच्चैर्गोत्रबन्धकानामुच्चनीचैर्गोत्र(बन्ध) सत्कर्मणामुच्चैर्गोत्रं पतद्रहः, नीचैर्गोत्रं तु संक्रमस्थानं । नीचैर्गोत्रबन्धकानां तु मिथ्यादृष्टिसासादनानामुच्चनीचैर्गोत्रसत्कर्मणांनीचैर्गोत्रं पतग्रहः, उच्चैर्गोत्रं तु संक्रम्यमाणं (मस्थानं)। श्मावप्युच्चैर्गोत्रनीचैर्गोत्ररूपी संक्रमपतही प्रागिव साद्यध्रुवी भावनीयौ ॥ ए॥ संप्रति मोहनीयस्य संक्रमपतगृहत्वस्थानप्रतिपादनावसरस्तत्र प्रथमतः संक्रमासंक्रमस्थान निर्देशं चिकीर्षुराहसाहचरहियवीसं सत्तरसं सोलसं च पन्नरसं । वङिय संकमगणारं होंति तेवीस मोहे ॥१०॥ अत्ति-अष्टाधिका चतुरधिका च विंशतिः अष्टाविंशतिश्चतुर्विंशतिश्चेत्यर्थः । तथा सप्तदश पोमश पञ्चदश चेत्यमूनि स्थानानि वर्जयित्वा शेषाणि एकदित्रिचतुःपञ्चषट्सप्ताष्टनवद शैकादशहादशत्रयोदशचतुर्दशाष्टादशैकोनविंशतिविंशत्येकविंशतिघाविंशतित्रयोविंशतिपञ्चविंशतिषड्रिंशतिसप्तविंशतिलक्षणानि त्रयोविंशतिसंख्यानि मोहनीये संक्रमस्थानानि जवन्ति । तथाहि-अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टमिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः पतगह इति मिथ्यात्वव्यतिरिक्ताः शेषाः सप्तविंशतिः संक्रामन्ति । तत्र चारित्रमोहनीयं पञ्चविंशतिप्रकृत्यात्मकं परस्परं संक्रामति । सम्य- क्त्वसम्यग्मिथ्यात्वयोः मिथ्यात्वे । तथा सम्यक्त्वे उपलिते सति सप्तविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यग्मिथ्या " । Jan E For Private & Personal use only shesbrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy