________________
SAROKAROORKERALASS
दृष्टयः सासादनाश्च नवविधदर्शनावरणीयबन्धका नवकमपि संक्रमयन्ति । अयं च नवकरूपः पतवहः साद्यादिरूपतया चतुःप्रकारः। तद्यथा-सादिरनादिभ्रुवोऽध्रुवश्च । तथाहि-सम्यग्मिथ्यादृष्ट्यादिगुणस्थानेषु न जवति, ततः प्रतिपाते चजवति, ततोऽसौ सादिः । षट्स्थानकमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवाऽजव्यजव्यापेक्ष्या । तथा सम्यग्मिथ्यादृष्टिगुणस्थानकादारज्यापूर्वकरणस्यासंख्येयतमं जागं यावन्नवविधदर्शनावरणीयसत्कर्माणः षडिधदर्शनावरणीयबन्धकाः पट्टे नवकं संक्रमयन्ति । श्रयं तु षदरूपः पतहः सा द्यध्रुवः, कादाचित्कत्वात् । तथाऽपूर्वकरणस्य संख्येयतमे जागे निजा प्रचलयोर्बन्धव्यवच्छेदे तत ऊर्ध्वं सूक्ष्मसंपरायगुणस्थानकचरमसमयं यावदुपशमश्रेण्यां नवविधदर्शनावरणीयसत्कर्माण|श्चतुर्विधदर्शनावरणीयबन्धकाश्चतुष्के नवकं संक्रययन्ति । अयमपि च चतुष्करूपः पतनहः साद्यध्रुवः, कदाचिनावात् । नवकरूपःसंक्रमश्चतुःप्रकारः। तद्यथा-सादिरनादिर्बुवोऽध्रुवश्चातथाहि-सूक्ष्मसंपरायात्परत उपशान्तमोहे न जवति, ततः प्रतिपाते च जवति, ततोऽसौ सादिः। तत्स्थानमप्राप्तस्य पुनरनादिः। ध्रुवाध्रुवावजव्यजव्यापेक्षया । पकश्रेण्यां पुनरनिवृत्तिकरणाचायाः संख्येयतमे जागेऽवशिष्टे सति स्त्यानदित्रिकदयात् परतः सूक्ष्मसंपरायगुणस्थानकचरमसमयं यावत् षड्डिधदर्शनावरणीयसत्कर्माणश्चक्षुरादिदर्शनावरणीयचतुष्टयं बनन्तस्तस्मिन् दर्शनावरणचतुष्के पर्दू संक्रमयन्ति । इमावपि संक्रमपतही साद्यध्रुवौ, कादाचित्कत्वात्। अतः परं तु न संक्रमोनापि पतनहत्त्वमिति । संप्रति वेदनीयगोत्रयोः संक्रमपतगृहत्वस्थानप्रतिपादनार्थमाह-'अन्नयरस्से इत्यादि' वेदनीये गोत्रे चान्यतरस्यां प्रकृतौ बध्यमानायामन्यतराजबध्यमाना प्रकृतिः संक्रामति । तेन या यत्र संक्रामति सा तस्याः पतद्रहः । इतरा च संक्रमस्थानं । तत्र सातबन्धकानां
an
RAational
For Private & Personal use only