SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ कर्म पतनहा न जवन्ति । एतमुक्तं नवति-चतुर्वपि संज्वलनेषु प्रथमस्थितौ तिसृष्वावलिकासु समयोनावलिकात्रिकशेषायां । या प्रकृतिः सत्यां बध्यमानेष्वपि नान्यत्प्रकृत्यन्तरदखिक तेषु संक्रामति, तेन तदानीमपतगृहाः। तथाऽन्तरकरणे कृते सति घयोरावलिकयोः प्रथमस्थितिसत्कयोः समयोनयोः सत्योर्वेदः पुरुषवेदः पतगहो न नवति, न किमपि तत्र प्रकृत्यन्तरदलिक संक्रामतीत्यर्थः । वेदश्चेद पुरुषवेद एव अष्टव्यः, न स्त्रीनपुंसकवेदौ, तदानीं तयोबेन्धानावादेवापतगृहत्वसिद्धेः । अपि च मिथ्यात्वे क्षपिते सति सम्यग्मिथ्यात्वस्य मिथ्यात्वसम्यग्मिथ्यात्वयोश्च दापितयोः सम्यक्त्वस्योपलितयोस्तु सम्यक्त्व8 सम्यग्मिथ्यात्वयोर्मिथ्यात्वस्यापतद्हताऽनुक्तापि अष्टव्या, न खलु तत्रापि किंचित् संक्रामतीति ॥ ५॥ संप्रति साद्यनादिप्ररूपणामाह| साश्श्रणाधुवअधुवा य सबधुवसंतकम्माणं । साइधुवा य सेसा मिळावेयणीयनीएहिं ॥६॥ साश् त्ति-सम्यक्त्त्वसम्यग्मिथ्यात्वनरकधिकमनुजदिकदेवदिकवैक्रियसप्तकाहारकसप्तकतीर्थकरोच्चैौत्रलक्षणाश्चतुविशतिप्रकृतयोऽध्रुवसत्कर्माण आयुश्चतुष्टयं च । शेषं पुनस्त्रिंशउत्तरं प्रकृतिशतं ध्रुवसत्कर्म । ततोऽपि सातासातवेदनीयनीचैौत्रमिथ्यात्वरूपं चतुष्टयमपनीयते । ततः शेषस्य षड्विंशत्युत्तरप्रकृतिशतस्य साद्यादिरूपतया चतुर्विधोऽपि संक्रमो जवति । तथाहि-अमूषां ध्रुवसत्प्रकृतीनां संक्रमविषयप्रकृतिबन्धव्यवच्छेदे सति संक्रमो न नवति । ततः पुनरपि तासां संक्रमविषयप्रकृतीनां स्वपन्धहेतुसंपर्कतो बन्धारले सति जवति, ततोऽसौ सादिः, तत्तद्वन्धव्यववेदस्थानमप्राप्तस्य पुन १ सत्ताका। RECHARACANCE Jain Educati o nal For Privale & Personal use only library
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy