SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ AMERASACANCER अंतरकरपंमित्ति-अन्तरकरणविधिरग्रे उपशमनाकरणानिधानावसरे प्रतिपादयिष्यते । तत्रोपशमश्रेण्यां चारित्रमोहनीयोपशमनार्थमेकविंशतः प्रकृतीनां, पकश्रेण्यां पुनः कषायाष्टकपणानन्तरं त्रयोदशप्रकृतीनामन्तरकरणे कृते सति, चारित्रमोहे पुरुषवेदसंज्वलनचतुष्टयलदाणे । अत्र हि चारित्रमोहनीयग्रहणेनैता एव पञ्च प्रकृतयो गृह्यन्ते, न शेषाः । बन्धानावात् । तत्रानुपूर्वीपरिपाट्या संक्रमणं नवति, न त्वनानुपूर्व्या । तथाहि-पुरुषवेदं संज्वलनक्रोधादावेव संक्रमयति, नान्यत्र । संज्वलनक्रोधमपि संज्वलनमानादावेव, न तु पुरुषवेदे । संज्वलनमानमपि संज्वलनमायादावेव, न तु संज्वलनक्रोधादौ । संज्वलनमायामपि संज्वलनलोने एव, न तु संज्वलनमानादाविति । 'अन्नत्थ त्ति' अन्तरकरणादन्यत्र पञ्चानामपि पुरुषवेदादिप्रकृतीनां शेषाणां पुनः प्रकृतीनां । 'सबहिं ति' सर्वस्मिन्नप्यवस्थाविशेषेऽन्तरकरणावस्थायामन्यत्र वा इत्यर्थः । सर्वैः प्रकारैः क्रमेणोत्क्रमेण वा संक्रमोऽवगन्तव्यः । किं सर्वदेव ? नेत्याह-बन्धे बन्धकाले, न त्वन्यदा यथोक्तं प्राक् ॥४॥ तदेवं संक्रमस्य सामान्यवदाणविधिरपवादो नियमश्चोक्तः। संप्रति यदुक्तं यस्याः प्रकृतेर्बन्धः सा प्रकृत्यन्तरदलिकसंक्रमणं प्रति पतगृह इति तत्रापवादमाह तिसु आवलियासु समऊणियासु अपडिग्गहा उ संजलणा। उसु श्रावलियासु पढमविए सेसासु वि य वेदो ॥५॥ तिसुत्ति-अन्तरकरणे कृते प्रश्रमस्थितौ तिसृष्यावलिकासु समयोनासु सतीषु चत्वारोऽपि संज्वलना अपतद्रहाः, REACOCALCARRCRACC0- AC Jain Educati o nal For Private & Personal use only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy