SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥६ ॥ संक्रमलक्षणं च प्रागुक्तमतिप्रसक्तमिति तत्रापवादमाहमोहगाउगमूलपगमीण न परोप्परं मि संकमणं । संकमबंधुदउवणा(णव)लिगाईणकरणा ॥३॥ __मोह त्ति-मोहक्किं दर्शनमोहनीयं चारित्रमोहनीयं च, तयोः परस्परं संक्रमो न भवति । तथाहि-न दर्शनमोहनीयं चारित्रमोहनीये संक्रमयति, चारित्रमोहनीयं वा दर्शनमोहनीये । तथा आयूंषि चत्वार्यपि न परस्परं संक्रमयति, नापि मूलप्रकृतीः परस्परं संक्रमयति । तथाहि-न ज्ञानावरणीये दर्शनावरणीयं संक्रमयति, नापि दर्शनावरणीये ज्ञानावरणीयं । एवं सर्वास्वपि मूलप्रकृतिषु नावनीयं । अपि च यस्मिन् दर्शनमोहनीये यो जन्तुरवतिष्ठते, स तदन्यत्र न संक्रमयति । यथा मिथ्यादृष्टिमिथ्यात्वं, सम्यग्मिथ्यादृष्टिः सम्यग्मिथ्यात्वं, सम्यग्दृष्टिः सम्यक्त्वं, तथा सासादनाः सम्यग्मिथ्यादृष्टयश्च न किमपि दर्शनमोहनीयं क्वापि संक्रमयन्ति, अविशुदृष्टित्वात् । बन्धानावे हि दर्शनमोहनीयस्य संक्रमो विशुषदृष्टेरेव नवति, नाविशुनदृष्टेः । अन्यच्च परप्रकृतिसंक्रान्तं दलिकमावलिकामानं कालं यावर्तनादिसकलकरणायोग्यमवगन्तव्यं, न केवलं संक्रान्तमपि तु बन्धाद्यावलिकागतमपि । तथा चाह-'संकमेत्यादि' संक्रमावलिकागतं, बन्धावलिकागतं, उदयावलिकागतं, नर्तनावलिकागतं, आदिशब्दाउपशान्तं मोहनीय दर्शनमोहनीयत्रिकरहितमित्येतानि सर्वाण्यप्यकरणानि सकलकरणायोग्यान्यवसेयानि । दर्शनत्रिकं तूपशान्तमपि संक्रमयति ॥३॥ तदेवं लक्षणापवादोऽनिहितः । संप्रति क्रमेणोत्क्रमण वाऽविशेषण (षेण)संक्रमे प्राप्ते सति नियममाहअंतरकरणम्मि कए चरित्तमोदे णुपुविसंकमणं । अन्नब से सिगाणं च सबहिं सबदा बंधे ॥४ | ॥६ ॥ Jain Education Themational For Privale & Personal use only wawajstrielibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy