________________
रनादि, अजव्यस्य ध्रुवः कदाचिदपि व्यवच्छेदाभावात्, जव्यस्य पुनरध्रुवः कालान्तरे व्यववेदसंजवात् । शेषाश्चतुर्विंशतिप्रकृतयोऽध्रुवसत्कर्मणो मिथ्यात्ववेदनीयनी चैर्गोत्रैः सह साद्यध्रुवाः साद्यध्रुवसंक्रमा अवगन्तव्याः । तथाहि श्रध्रुवसत्कर्मयामध्रुवसत्कर्मत्वादेव संक्रमः सादिरध्रुवश्चावगन्तव्यः । सातासात वेदनीयनी चैर्गोत्राणां तु परावर्तमानत्वात् । मिथ्यात्वस्य पुनः संक्रमो विशुद्धसम्यग्दृष्टेः, विशुद्धसम्यग्दृष्टित्वं च कादाचित्कं ततस्तस्यापि संक्रमः साद्यध्रुव एव ॥ ६ ॥
सांप्रतं तद्राणां साद्यनादिप्ररूपणामाद
मित्ताय परिग्गदम्मि सवधुवबंध गईन् । नेया च विगप्पा साई अधुवा य सेसा ॥ ७ ॥ मिति - मिथ्यात्वजढा मिथ्यात्वरहिताः सर्वा अपि ध्रुववन्धिन्यः प्रकृतयः - पंच ज्ञानावरणीयानि, नव दर्शनावरणीयानि, षोमश कषायाः, नयं, जुगुप्सा, तैजससप्तकं, वर्णादिविंशतिः, अगुरुलघु, उपघातं, निर्माणं, अन्तरायपश्चकं चेति । एताः संक्रममधिकृत्य चतुर्विकल्पाः साद्यनादिध्रुवाध्रुव रूपचतुर्भेदा ज्ञेयाः । तथाहि - एतासां सप्तषष्टिसंख्यानां ध्रुवबन्धिनीनामात्मीयात्मीयबन्धव्यवच्छेदसमये पतमहत्वं न जवति, न किमपि प्रकृत्यन्तरदलिकं तासु संक्रामतीत्यर्थः । पुनः स्वस्वबन्धहेतु संपर्कतो बन्धारंने सति पतमहत्वं जवति, ततः सादिः, तत्तद्वन्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः, ध्रुवाभुवे व्यजव्यापेक्षया । 'साई इत्यादि' शेषास्त्वध्रुववन्धिन्योऽष्टाशीतिसंख्याः प्रकृतयोऽध्रुवबन्धित्वादेव (तासां) साद्यध्रुवपतमहता जावनीया । मिथ्यात्वस्य पुनर्भुववन्धित्वेऽपि यस्य सम्यक्त्वसम्यग्मिथ्यात्वे विद्येते स एव ते तत्र संक्रमयति, नान्य इति तस्य साद्यध्रुवपतद्भहता प्रष्टव्या ॥ 9 ॥
Jain Educationtional
For Private & Personal Use Only
nelibrary.org