________________
क०प्र० १२ Jain Education
उक्तं च- "तुः स्यानेदेऽवधारणे”। साकाराः साकारोपयोगयोग्या बन्धमधिकृत्य तीव्रपरिणामयोग्याः । पुनः सर्वत्रापि दिस्थानादौ प्राप्यन्ते दिस्थानगतास्त्रिस्थानगताश्चतुःस्थानगताश्च रसा बन्धमाश्रित्य साकारोपयोगयोग्या नवन्तीत्यर्थः । इदानीं सर्वस्थितिस्थानानामह्पबहुत्वमाद - हिना श्रोवाणीत्यादि' परावर्तमानशुनप्रकृतीनां चतुःस्थानकरसयवमध्यादधः | स्थितिस्थानानि सर्वस्तोकानि । तेन्यश्चतुःस्थानकरसयवमध्यस्यैवोपरि स्थितिस्थानानि संख्येयगुणानि । तेच्योऽपि परावर्तमानशुनप्रकृतीनां त्रिस्थानकरसयवमध्यादधः स्थितिस्थानानि संख्येयगुणानि । तेन्योऽपि त्रिस्थानकरसयवमध्यस्योपरि स्थितिस्थानानि संख्येयगुणानि । 'एवं तिठाणे त्ति' एवं संख्येयगुणतयाऽध उपरि च त्रिस्थानेऽपि रसे स्थितिस्थानानि वक्तव्यानीत्यर्थः । तेन्योऽपि परावर्तमानशुनप्रकृतीनां दिस्थानकरसयवमध्यादधः स्थितिस्थानानि एकान्तसाकारोपयोगयोग्यानि संख्येयगुणानि । तेन्योऽपि द्विस्थानकरसयवमध्यादधः पाश्चात्येन्य ऊर्ध्वं स्थितिस्थानानि मिश्राणि साकारानाकारोपयोगयोग्यानि संख्येयगुणानि । तेभ्योऽपि विस्थानकरसयवमध्यस्योपरि मिश्राणि स्थितिस्थानानि संख्येयगुयानि । तेन्योऽपि शुजानां परावर्तमानप्रकृतीनां जघन्यः स्थितिबन्धः संख्येयगुणः । ततोऽप्यशुनपरावर्तमानप्रकृतीनां जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽप्यशुनपरावर्तमानप्रकृतीनामेव दिस्थानकरस्यवमध्यादध एकान्तसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि । ततस्तासामेव परावर्तमानाशुजप्रकृतीनां दिस्थानकर सयवमध्यादधः पाश्चात्येच्य ऊर्ध्वं मिश्राणि स्थितिस्थानानि संख्येयगुणानि । तेन्योऽपि तासामेवाशुनपरावर्तमानप्रकृतीनां दिस्थानकर - सयवमध्यादुपरि स्थितिस्थानानि मिश्राणि संख्येयगुणानि । तेभ्योऽप्युपरि एकान्त साकारोपयोगयोग्यानि स्थितिस्था
For Private & Personal Use Only.
elibrary.org