SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ REACOCOCCURRECOGRAM प्रजूतानि सागरोपप्रशतान्यतिक्रामन्ति । एवं परावर्तमानशुलप्रकृतीना त्रिस्थानकरसबन्धका विस्थानगतरसबन्धकाच, प्रकत्ति अशुलपरावर्तमानप्रकृतीनां तु विस्थानरसबन्धकास्त्रिस्थानरसबन्धकाश्चतुःस्थानरसबन्धकाश्च वक्तव्याः। एकस्मिन् निगुएवृद्ध्यन्तरे दिगुणहान्यन्तरे वा स्थितिस्थानानि पट्योपमस्यासंख्येयानि वर्गमूलानि पक्ष्योपमस्यासंख्येयेषु वर्गमूलेषु । यावन्तः समयास्तावत्प्रमाणानीत्यर्थः । नानान्तराणि नानारूपधिगुणवृधिधिगुणहानि(लक्षणानि)स्थानानि पट्योपमस्य संबन्धिनः। प्रथमवर्गमूलस्यासंख्येयतमे नागे यावन्तः समयास्तावत्प्रमाणानि जवन्ति । नानाधिगुणवृधिष्गुिणहानि-10 स्थानानि स्तोकानि । एकस्मिन् छिगुणवृद्ध्यन्तरे गुिणहान्यन्तरे वा स्थितिस्थानानि असंख्ययगुणानि । एए॥ श्रणगारप्पाजग्गा बिहाणगया उ उविहपगडीणं। सागारा सबब वि हिका थोवाणि जवमता ॥६॥ गणाणि चहाणा संखेड़ागुणाणि उवरिमेवंति(एवं)। तिहाणे विधाणे सुनाणि एगंतमीसाणि ॥ए॥ उवरिं मिस्साणि जहन्नगो सुनाणं त विसेसहिउँ । होश सुनाण जहलो संखेडागुणाणि गणाणि॥ए विहाणे जवमला हेहा एगंत मीसगाणुवरिं । एवं तिचनहाणे जवमना य डायविई ॥ ए॥ अंता कोडाकोडी सुजविघाण जवम उवार। एगंतगा विसिहा सुत्नजिता डायविजेता॥ १० ॥ ॥६६॥ | अणगार त्ति-दिविधानामपि शुजानामशुजानां च परावर्तमानप्रकृतीनां रसा अनाकारप्रायोग्याः बन्धं प्रत्यनाकारोपयोगयोग्या बन्धमधिकृत्य तथाविधमन्दपरिणामयोग्या इत्यर्थः । नियमात् विस्थानगता एव नान्ये । तुरेवकारार्थः । CAMERARMSACRORECASE Jain Educat onal For Privale & Personal use only elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy