SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ SOCARRASSINS प्रकृतीनां स्वप्रायोग्यजघन्यस्थिती बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । ततो द्वितीयस्यां स्थितो विशेषाधिकाः ।। ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः। एवं तावाच्यं यावत्प्रनूतानि सागरोपमशतानि गन्ति । ततः परं विशेषहीना विशेषहीनास्तावक्तव्या यावधिशेषहानावपि प्रजूतानि सागरोपमशतान्यतिक्रामन्ति । अशुजपरावर्तमानप्रकृतीनां च चतुःस्थानगतरसबन्धका एवं विशेषहीना विशेषहीनास्तावक्तव्या यावत्तासामशुनपरावर्तमानप्रकृतीनामुत्कृष्टा स्थितिवति, उत्कृष्ट स्थितिगतचतुःस्थानकरसबन्धका इत्यर्थः ॥ एच ॥ तदेवं कृताऽनन्तरोपनिधया प्ररूपणा, संप्रति परंपरोपनिधया तामाहपवासंखियमूलानि गंतुं गुणा य गुणहीणा य। नाणंतराणि पल्सस्स मूलजागो असंखतमोए | पल त्ति-परावर्तमानशुनप्रकृतीनां चतुःस्थानगतरसबन्धका ध्रुवप्रकृतीनां जघन्यस्थितौ बन्धकत्वेन वर्तमाना ये जीवास्तदपेक्ष्या जघन्यस्थितेः परतः पढ्योपमस्यासंख्येयानि वर्गमूलानि पस्योपमस्यासंख्ययेषु वर्गमूखेषु यावन्तः समयास्तावत्प्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थाने वर्तमाना जीवा निगुणा नवन्ति । ततः पुनरपि पट्योपमासंख्येय वर्गमूलप्रमाणाः स्थितीरतिक्रम्यानन्तरे स्थितिस्थाने विगुणा नवन्ति । एवं विगुणास्तावक्तव्या यावत्प्रजूतानि सागरोलपमशतान्यतिक्रामन्ति । ततः परं पश्योपमासंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थाने विशेषवृ हिंगतचरमस्थितौ बन्धकत्वेन वर्तमाना ये जीवास्तदपेक्षया हिगुणहीना जवन्ति अर्धा नवन्तीत्यर्थः । ततः पुनरपि * पट्योपमासंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थानेऽर्धा नवन्ति । एवं तावघाच्यं यावद्विगुणहानावपि REACHERROCRACKGRECICIRCARE Sain Educati o nal For Private & Personal use only IRPhelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy