________________
SOCARRASSINS
प्रकृतीनां स्वप्रायोग्यजघन्यस्थिती बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । ततो द्वितीयस्यां स्थितो विशेषाधिकाः ।। ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः। एवं तावाच्यं यावत्प्रनूतानि सागरोपमशतानि गन्ति । ततः परं विशेषहीना विशेषहीनास्तावक्तव्या यावधिशेषहानावपि प्रजूतानि सागरोपमशतान्यतिक्रामन्ति । अशुजपरावर्तमानप्रकृतीनां च चतुःस्थानगतरसबन्धका एवं विशेषहीना विशेषहीनास्तावक्तव्या यावत्तासामशुनपरावर्तमानप्रकृतीनामुत्कृष्टा स्थितिवति, उत्कृष्ट स्थितिगतचतुःस्थानकरसबन्धका इत्यर्थः ॥ एच ॥
तदेवं कृताऽनन्तरोपनिधया प्ररूपणा, संप्रति परंपरोपनिधया तामाहपवासंखियमूलानि गंतुं गुणा य गुणहीणा य। नाणंतराणि पल्सस्स मूलजागो असंखतमोए | पल त्ति-परावर्तमानशुनप्रकृतीनां चतुःस्थानगतरसबन्धका ध्रुवप्रकृतीनां जघन्यस्थितौ बन्धकत्वेन वर्तमाना ये जीवास्तदपेक्ष्या जघन्यस्थितेः परतः पढ्योपमस्यासंख्येयानि वर्गमूलानि पस्योपमस्यासंख्ययेषु वर्गमूखेषु यावन्तः समयास्तावत्प्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थाने वर्तमाना जीवा निगुणा नवन्ति । ततः पुनरपि पट्योपमासंख्येय
वर्गमूलप्रमाणाः स्थितीरतिक्रम्यानन्तरे स्थितिस्थाने विगुणा नवन्ति । एवं विगुणास्तावक्तव्या यावत्प्रजूतानि सागरोलपमशतान्यतिक्रामन्ति । ततः परं पश्योपमासंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थाने विशेषवृ
हिंगतचरमस्थितौ बन्धकत्वेन वर्तमाना ये जीवास्तदपेक्षया हिगुणहीना जवन्ति अर्धा नवन्तीत्यर्थः । ततः पुनरपि * पट्योपमासंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थानेऽर्धा नवन्ति । एवं तावघाच्यं यावद्विगुणहानावपि
REACHERROCRACKGRECICIRCARE
Sain Educati
o nal
For Private & Personal use only
IRPhelibrary.org