________________
एवं तावघाच्यं यावत्प्रजूतानि सागरोपमशतान्यतिक्रामन्ति । ततः परं विशेषहीना विशेषहीनास्तावक्तव्या यावदिशे- प्रकृतिः
पहानावपि प्रजूतानि सागरोपमशतानि गन्ति । तथा परावर्तमानाशुनप्रकृतीनां विस्थानगतं रसं निवर्तयन्तो ध्रुवप्र॥६५॥1STRIGHTS
कृतीनां स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । ततो द्वितीयस्यां स्थितौ विशेषाधिकाः । ततोऽपि तृतीयस्यां विशेषाधिकाः। एवं तावघाच्यं यावत्प्रनूतानि सागरोपमशतान्यतिकामन्ति । ततः परं विशेषहीनास्ताववक्तव्या यावधिशेषहानावपि प्रभूतानि सागरोपमशतानि प्रयान्ति । परावर्तमानाशुनप्रकृतीनां च विस्थानगतरसबन्धका एवं तावक्तव्या यावत्तासां परावर्तमानशुनप्रकृतीनामुत्कृष्टा स्थितिः उत्कृष्टस्थितिगतविस्थानरसबन्धका इत्यर्थः, 'असुनाणमित्यादि' अशुनपरावर्तमानप्रकृतीनां प्राग्दर्शितक्रमेण प्रश्रमतो विस्थानगतरसबन्धका वक्तव्याः। ततस्त्रिस्थानगतरसबन्धका वक्तव्याः। ततश्चतु:स्थानगतरसबन्धकाः। ते च तावक्तव्या यावत्कृष्टा स्थितिः । श्यमत्र नावना-अशुनपरावर्तमानप्रकृतीनां जघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः। ततो मितीयस्यां स्थितौ विशेपाधिकाः। ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः । एवं विशेषाधिका विशेषाधिकास्तावक्तव्या यावत्प्रनूतानि सागरोपमशतानि गन्ति । ततः परं विशेषहीना विशेषहीनास्तावक्तव्या यावहिशेषहानावपि प्रजूतानि सागरोपमशतानि यान्ति । अशुलपरावर्तमानप्रकृतीनां त्रिस्थानगतरसबन्धकाः सन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थिती में बन्धकत्वेन वर्तमाना जीवाः स्तोकाः। ततो वितीयस्यां स्थितौ विशेषाधिकाः । एवं प्रागिव ताववाच्यं यावविशेषहा
॥६५॥ नावपि प्रनूतानि सागरोपमशतान्यतिक्रामन्ति । तथाऽशुनपरावर्तमानप्रकृतीनां चतुःस्थानगतरसबन्धकाः सन्तो ध्रुव
RSSCCCCCC
SAMA SALCCASEASON
Lain Education Interational
For Privale & Personal use only
ww.jainelibrary.org