SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ *ORG कर्म %****** नानि संख्येयगुणानि । तेन्योऽपि तासामेव परावर्तमानाशुनप्रकृतीनां त्रिस्थानकरसयवमध्यादधः स्थितिस्थानानि संख्य- प्रकृतिः | यगुणानि । तेन्योऽपि त्रिस्थानकरसयवमध्यस्योपरि स्थितिस्थानानि संख्येयगुणानि । तेन्योऽप्यशुनपरावर्तमानप्र कृतीनामेव चतुःस्थानकरसयवमध्यादधः स्थितिस्थानानि संख्येयगुणानि । तेन्योऽपि यवमध्याऽपरि मायस्थितिः संख्ये|यगुणा । यतः स्थितिस्थानादपवर्तनाकरणवशेनोत्कृष्टां स्थितिं याति तावती स्थिति यस्थितिरित्युच्यते । ततोऽपि| | सागरोपमाणामन्तःकोटीकोटीसंख्येयगुणा । ततोऽपि परावर्तमानशुजप्रकृतीनां विस्थानकरसयवमध्यस्योपरि यानि । मिश्राणि स्थितिस्थानानि तेषामुपर्येकान्तसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि । तेन्योऽपि परावर्त-| मानशुलप्रकृतीनामुत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽप्यशुनपरावर्तमानप्रकृतीनां बझा मायस्थितिर्विशेषाधिका ।। | यतः स्थितिस्थानात् मांडूकप्नुतिन्यायेन मायां फालां दत्वा या स्थितिबध्यते ततः प्रति तदन्ता तावती स्थितिबघा | मायस्थितिरिहोच्यते । सा चोत्कर्षतोऽन्तःसागरोपमकोटीकोट्यना सकलकर्मस्थितिप्रमाणा वेदितव्या । तथाहि-अन्तःसागरोपमकोटीकोटीप्रमाणे स्थितिबन्धं कृत्वा पर्याप्तसंझिपञ्चेन्जिय उत्कृष्टां स्थिति बनातीति नान्यथा । ततोऽपि पराव-18 र्तमानाशुजप्रकृतीनामुत्कृष्टः स्थितिबन्धो विशेषाधिक इति ॥ संप्रत्यस्मिन् विषये जीवानामहपबहुत्वमाह६संखेडागुणा जीवा कमसोएएसुविहपगईणं । असुजाणं तिहाणे सनुवरि विसेस अहिया ॥१०॥|3|| संखेज त्ति-सर्वस्तोकाः परावर्तमानशुजप्रकृतीनां चतुःस्थानकरसबन्धका जीवाः । तेन्योऽपि त्रिस्थानकरसबन्धकाः PRASARAN * in Educati o nal For Privale & Personal use only www.jainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy