________________
असुजाण सुजाण खीरखंमुवमो” इति । हीरादिरसश्च स्वानाविक एकस्थानिक उच्यते । योस्तु कर्षयोरावर्तने कृते में
सति योऽवशिष्यते एकः कर्षः स विस्थानिकः । त्रयाणां कर्षाणामावर्तने कृते सति य नछरित एकः कर्षः स त्रिस्थानहै गतः। चतुर्णा तु कर्षाणामावर्तने कृते सति योऽवशिष्टः एकः कर्षः स चतुःस्थानगतः । एकस्थानगतोऽपि रसो जललव
बिन्दुचुलुकप्रसृत्यञ्जलिकरककुंजत्रोणादिषु प्रदेपात् मन्दमन्दतराद्यसंख्यनेदत्वं प्रतिपद्यते । एवं विस्थानगतादिष्वपि रसेष्वसंख्येयजेदत्वं वाच्यं । एतदनुसारेण च कर्मणामपि रसेष्वेकस्थानगतत्वादि स्वधिया परिजावनीयं । एकस्थानगताच रसात् कर्मणां घिस्थानगतादयो रसा यथोत्तरमनन्तगुणा वाच्याः। तमुक्त-"अपंतगुणिया कमेणियरे"। तथा केवल
ज्ञानावरणवर्जानां चतुर्णा ज्ञानावरणीयानां, केवलदर्शनावरणवर्जानां त्रयाणां चक्षुरादिदर्शनावरणीयानां, पुरुषवेदसं४ ज्वलनचतुष्टयान्तरायपञ्चकानां च सर्वसंख्यया सप्तदशप्रकृतीनां बन्धमाश्रित्य चतुर्धापि रसः सम्भवति । तद्यथा-एकस्था-10
नगतो विस्थानगतस्त्रिस्थानगतश्चतुःस्थानगतश्च । शेषाणां तु शुलप्रकृतीनामशुनप्रकृतीनां वा विस्थानगतःत्रिस्थानगतश्चतुःस्थानगतश्च । न तु कदाचनाप्येकस्थानगत इति वस्तुस्थितिः । तत्र शुनप्रकृतीनां चतुःस्थानगतादिक्रमेण रसस्य त्रैविध्यं | ६ प्रतिपाद्य सम्प्रत्यशुनप्रकृतीनां रसस्य त्रैविध्यमाह-विवरीयतिगं च असुनाएं' ता एव ध्रुवप्रकृतीबंनन्तो यदि परावर्त
माना अशुनप्रकृतीवनंति तदा तासामनुल्लागं विपरीतत्रिक विपरीतं त्रिकं यस्य स तथा तं बघ्नन्ति । तद्यथा-विस्थानगतं त्रिस्थानगतं चतुःस्थानगतं च । इह ध्रुवप्रकृतीनां जघन्यां स्थिति बनन् शुलप्रकृतीनां बन्धमागतानां चतुःस्थानगतं रसं ४ बध्नाति, अशुनप्रकृतीनां तु विस्थानगतं । अजघन्यां ध्रुवप्रकृतीनां स्थिति बनन् शुनप्रकृतीनामशुजप्रकृतीनां वा यथा
Jain Education
anal
For Privale & Personal use only
library.org