SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥६४॥ KORPIRSUSSESSO योग बन्धमागतानां त्रिस्थानगतं रसं बध्नाति । उत्कृष्टा च स्थितिं ध्रुवप्रकृतीनां बनन् शुनप्रकृतीनां विस्थानगतं, अशुञ्जप्रकृतीनां चतुःस्थानगतं रसं बध्नाति । ततः शुनप्रकृतिगतरसत्रैविध्यक्रमापेक्षयाऽशुनप्रकृतीनां रसत्रैविध्यकमस्य वैपरीत्यमुक्तं ॥ ए.॥ अथ के शुलप्रकृतीनां चतुःस्थानगतं त्रिस्थानगतं विस्थानगतं वा रसं बध्नन्ति ? उच्यतेसविसुझा बंधति मनिमा संकि लिहतरगा य । धुवपगमि जहन्नविज्ञ सवविसुद्धा उ बंधंति ॥१॥ तिहाणे अजहमं बिहाणे जेहगं सुनाण कमा । सहाणे उ जहन्नं अजहन्नुक्कोसमियरासिं ॥ एy 18 | सबत्ति-ये सर्वविशुद्धा जन्तवस्ते परावर्तमानशुजप्रकृतीनां चतुःस्थानगतं रसं बध्नन्ति । ये पुनर्मध्यमपरिणामास्ते त्रिस्थानगतं रसं बध्नन्ति । संक्लिष्टतरपरिणामास्तु विस्थानगतं । ये पुनस्तद्योग्यनूमिकानुसारेण सर्व विशुशाः परावर्तमाना अशुलप्रकृतीनन्ति ते तासां विस्थानगतं रसं निवर्तयन्ति । मध्यमपरिणामास्त्रिस्थानगतं । संक्लिष्टतरपरिणामास्तु चतुःस्थानगतं । 'धुवपगमीत्यादि' ये सर्वविशुखाः शुलप्रकृतीनां चतुःस्थानगतं रसं बन्नन्ति, ते ध्रुवप्रकृतीनां जघन्यां स्थिति निवर्तयन्ति । 'तिचणे' इति षष्ठ्यर्थे सप्तमी, परावर्तमानशुलप्रकृतीनां त्रिस्थानगतस्य रसस्य ये बन्धकास्ते ध्रुव. प्रकृतीनामजघन्यां मध्यमां स्थिति बन्नन्ति । विस्थानगतस्य रसस्य ये बन्धकास्ते ध्रुवप्रकृतीनां ज्येष्ठामुत्कृष्टां स्थिति बन्नन्ति । तथा इतरासां परावर्तमानाशुनप्रकृतीनां ये विस्थानगतं रसं बघ्नन्ति, ते ध्रुवप्रकृतीनां जघन्यां स्थिति स्वस्थाने स्वविशुछिमिकानुसारेणेत्यर्थः, बध्नन्ति, परावर्तमानाशुलप्रकृतिसत्कविस्थानगतरसबन्धहेतुविशुद्ध्यनुसारेण OSSASSISOSKUSISHA ॥६५॥ Jain Education anal For Private & Personal use only jainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy